2. अरियपुग्गलसंसन्दनपरिहानिकथावण्णना
241. ततोति अरहत्ततो. तत्थाति दस्सनमग्गफले. वायामेनाति विपस्सनुस्साहनेन. तदनन्तरन्ति सोतापत्तिफलानन्तरं. पठमं दस्सनमग्गफलानन्तरं अरहत्तं पापुणाति, ततो परिहीनो पुन वायमन्तो तदनन्तरं न अरहत्तं पापुणातीति का एत्थ युत्तीति अधिप्पायो. परवादी नाम युत्तम्पि वदति अयुत्तम्पीति किं तस्स वादे युत्तिगवेसनायाति पन दट्ठब्बं. अपरिहानसभावो भावनामग्गो अरियमग्गत्ता दस्सनादस्सनमग्गो विय. न चेत्थ असिद्धतासङ्का लोकुत्तरमग्गस्स परस्सपि अरियमग्गभावस्स सिद्धत्ता, नापि लोकियमग्गेन अनेकन्तिकता अरियसद्देन विसेसितत्ता. तथा न विरुद्धता दुतियमग्गादीनं भावनामग्गभावस्स ओळारिककिलेसप्पहानादीनञ्च परस्सपि आगमतो सिद्धत्ता.
अरियपुग्गलसंसन्दनपरिहानिकथावण्णना निट्ठिता.