13. पुरिसकारानुयोगवण्णना
123. कम्मानन्ति कुसलाकुसलकम्मानं. तग्गहणेनेव हि तंतंकिच्चकरणीये किरियानम्पि सङ्गहो दट्ठब्बो. निप्फादकप्पयोजकभावेनाति कारककारापकभावेन. 125. कम्मकारकस्स पुग्गलस्स यो अञ्ञो पुग्गलो कारको. तेनपीति कारककारकेनपि. तस्साति कारककारकस्स. अञ्ञन्ति अञ्ञं कम्मं. एवन्ति इमिना वुत्तप्पकारेन. तेहि तेहि कारकेहि पुग्गला विय अञ्ञानि कम्मानि करीयन्तीति दस्सेति. तेनाह “कम्मवट्टस्स अनुपच्छेदं वदन्ती”ति. एवं सन्ते पुग्गलस्स कारको, कम्मस्स कारकोति अयं विभागो इध अनामट्ठो होति, तथा च सति कारकपरम्पराय वचनं विरुज्झेय्याति आह “पुग्गलस्स…पे… विचारेतब्बमेतन्”ति. तस्स कारकन्ति पुग्गलस्स कारकं. इदञ्चाति न केवलं पुग्गलकारकस्स कम्मकारकतापत्तियेव दोसो, अथ खो इदं कम्मकारकताय कारकपरम्परापज्जनम्पि विचारेतब्बं, न युज्जतीति अत्थो. पुग्गलानञ्हि पटिपाटिया कारकभावो कारकपरम्परा. 170. एको अन्तोति “गाहो”ति सस्सतगाहसङ्खातो अन्तोति अत्थो. 176. सिया अञ्ञो, सिया अनञ्ञो, सिया न वत्तब्बो “अञ्ञोति वा अनञ्ञोति वा”ति एवं पवत्तनिगण्ठवादसदिसत्ता सो एव एको नेव सो होति, न अञ्ञोति लद्धिमत्तं. तेनाह “इदं पन नत्थेवा”ति. परस्स इच्छावसेनेवाति परवादिनो लद्धिवसेनेव. एकं अनिच्छन्तस्साति एकं “सो करोति, सो पटिसंवेदेती”ति गहणं सस्सतदिट्ठिभयेन पटिक्खिपन्तस्स इतरं उच्छेदग्गहणं आपन्नं. तञ्च पटिक्खिपन्तस्स अञ्ञं मिस्सकं निच्चानिच्चग्गहणं, विक्खेपग्गहणञ्च आपन्नं. कारकवेदकिच्छाय ठत्वाति स्वेव कारको वेदको चाति इमस्मिं आदाये ठत्वा. तंतंअनिच्छायाति तस्स तस्स वादस्स असम्पटिच्छनेन. आपन्नवसेनपीति आपन्नगाहवसेनपि अयं अनुयोगो वुत्तोति योजना. सब्बेसं आपन्नत्ताति हेट्ठा वुत्तनयेन सब्बेसं विकप्पानं अनुक्कमेन आपन्नत्ता नायमनुयोगो कतोति योजना. एकेकस्सेवाति तेसु विसुं विसुं एकेकस्सेव आपन्नत्ता. तन्तिवसेन पन ते विकप्पा एकज्झं दस्सेत्वाति अधिप्पायो. एकतो योजेतब्बं चतुन्नम्पि पञ्हानं एकतो पुट्ठत्ता.
पुरिसकारानुयोगवण्णना निट्ठिता.
कल्याणवग्गो निट्ठितो.