2. पच्चनीकानुलोमवण्णना

7-10. अञ्ञेनाति सम्मुतिसच्चभूतेन. परस्साति सकवादिनो. सो हि परवादिना परो नाम होति. पटिञ्ञापटिक्खेपानं भिन्नविसयत्ता “अविरोधितत्ता”ति वुत्तं. अभिन्नाधिकरणं विय हि अभिन्नविसयमेव विरुद्धं नाम सिया, न इतरन्ति अधिप्पायो. तमेवत्थं विभावेतुं “न हि…पे… आपज्जती”ति आह. यदि एवं कथमिदं निग्गहट्ठानं जातन्ति आह “अत्तनो पना”ति-आदि. तेन पटिञ्ञान्तरं नाम अञ्ञमेवेतं निग्गहट्ठानन्ति दस्सेति.

पच्चनीकानुलोमवण्णना निट्ठिता.

सुद्धसच्चिकट्ठवण्णना निट्ठिता.