कथावत्थुपकरण-अनुटीका

गन्थारम्भवण्णना

समुदाये एकदेसा अन्तोगधाति समुदायो तेसं अधिट्ठानभावेन वुत्तो यथा “रुक्खे साखा”ति दस्सेति “कथासमुदायस्सा”ति-आदिना. तत्थ कथानन्ति तिस्सो कथा वादो जप्पो वितण्डाति. तेसु येन पमाणतक्केहि पक्खपटिपक्खानं पतिट्ठापनपटिक्खेपा होन्ति, सो वादो. एकाधिकरणा हि अञ्ञमञ्ञविरुद्धा धम्मा पक्खपटिपक्खा यथा “होति तथागतो परं मरणा, न होति तथागतो परं मरणा”ति (दी. नि. 1.65). नानाधिकरणा पन अञ्ञमञ्ञविरुद्धापि पक्खपटिपक्खा नाम न होन्ति यथा “अनिच्चं रूपं, निच्चं निब्बानन्”ति. येन छलजातिनिग्गहट्ठानेहि पक्खपटिपक्खानं पतिट्ठापनं पटिक्खेपारम्भो, सो जप्पो. आरम्भमत्तमेवेत्थ, न अत्थसिद्धीति दस्सनत्थं आरम्भग्गहणं. याय पन छलजातिनिग्गहट्ठानेहि पटिपक्खपटिक्खेपाय वायमन्ति, सा वितण्डा. तत्थ अत्थविकप्पुपपत्तिया वचनविघातो छलं यथा “नवकम्बलोयं पुरिसो, राजा नो सक्खी”ति एवमादि दूसनभासा जातयो, उत्तरपतिरूपकाति अत्थो. निग्गहट्ठानानि परतो आवि भविस्सन्ति. एवं वादजप्पवितण्डप्पभेदासु तीसु कथासु इध वादकथा “कथा”ति अधिप्पेता. सा च खो अविपरीतधम्मताय पतिट्ठापनवसेन, न विग्गाहिककथाभावेनाति वेदितब्बं. मातिकाठपनेनेवाति उद्देसदेसनाय एव. Ýhapitass±ti देसितस्स. देसना हि देसेतब्बमत्थं विनेय्यसन्तानेसु ठपनतो निक्खिपनतो ठपनं, निक्खेपोति च वुच्चति.

गन्थारम्भवण्णना निट्ठिता.