7. एकच्चंअत्थीतिकथा
1. अतीतादि-एकच्चकथावण्णना
299. इदानि एकच्चं अत्थीति कथा होति. तत्थ ये “एकच्चं अतीतं अत्थी”ति मञ्ञन्ति, सेय्यथापि कस्सपिका; तेसं लद्धिभिन्दनत्थं अतीतं अत्थीति पुच्छा सकवादिस्स, एकच्चं अत्थीति विस्सज्जनं परवादिस्स. अयञ्हि अधिप्पायो– अविपक्कविपाकं अत्थि, विपक्कविपाकं नत्थीति. एकच्चं निरुद्धन्ति अनुयोगो सकवादिस्स. तस्सत्थो– यदि ते अतीतं एकच्चं अत्थि एकच्चं नत्थि, एवं सन्ते एकच्चं अतीतं निरुद्धं, एकच्चं अतीतं अनिरुद्धं, तथेव ठितन्ति आपज्जति. विगतन्ति-आदीसुपि एसेव नयो. अविपक्कविपाकधम्मा एकच्चेति इदं यस्मा येसं सो अविपक्कविपाकानं अत्थितं इच्छति, तेपि अतीतायेव. तस्मा यथा ते अतीतं एकच्चं अत्थि, किं तथा अविपक्कविपाकापि धम्मा एकच्चे अत्थी एकच्चे नत्थीति चोदेतुं वुत्तं. विपक्कविपाकाति इदं येसं सो नत्थितं इच्छति, तेसं वसेन चोदेतुं वुत्तं. अविपाकाति इदं अब्याकतानं वसेन चोदेतुं वुत्तं. इति इमेसं तिण्णं रासीनं वसेन सब्बेसु अनुलोमपटिलोमेसु पटिञ्ञा च पटिक्खेपो च वेदितब्बा. अतीता एकदेसं विपक्कविपाका, एकदेसं अविपक्कविपाकाति विप्पकतविपाका वुच्चन्ति. येन हि कम्मेन पटिसन्धि निब्बत्तिता, भवङ्गम्पि चुतिपि तस्सेव विपाको. तस्मा पटिसन्धितो याव चुति, ताव तं विप्पकतविपाकं नाम होति. तथारूपे धम्मे सन्धायेतं वुत्तं. विपच्चिस्सन्तीति कत्वा ते अत्थीति पुच्छा सकवादिस्स. यथा धम्मधरस्स पुग्गलस्स निद्दायन्तस्सापि बहुपवत्तिनो धम्मा अत्थीति वुच्चन्ति, एवं लोकवोहारवसेन अत्थितं सन्धाय पटिञ्ञा परवादिस्स. विपच्चिस्सन्तीति कत्वा पच्चुपन्नाति दुतियपञ्हे “कम्मानं अविनाससङ्खातो कम्मूपचयो नामेको अत्थी”ति लद्धियं ठत्वा पटिञ्ञा परवादिस्स.
2. अनागतादि-एकच्चकथावण्णना
300. अनागतं अत्थीति-आदीसुपि एकच्चं अत्थीति उप्पादिनो धम्मे सन्धाय वदति. सेसं सब्बत्थ हेट्ठा वुत्तनयत्ता उत्तानत्थमेवाति.
एकच्चंअत्थीतिकथावण्णना.