सत्तमबलनिद्देसवण्णना
828. निद्दायित्वाति कम्मट्ठानं मनसि करोन्तो निद्दं ओक्कमित्वा पटिबुद्धो समापत्तिं समापन्नोम्हीति अत्थो. नीवरणादीहि विसुद्धचित्तसन्तति एव चित्तमञ्जूसा, समाधि वा, कम्मट्ठानं वा. चित्तं ठपेतुन्ति समापत्तिचित्तं ठपेतुं. सञ्ञावेदयितानं अपगमो एव अपगमविमोक्खो. सञ्ञामनसिकारानं कामादिदुतियज्झानादिपक्खन्दनानि हानभागियविसेसभागियधम्माति दस्सितानि, तेहि पन झानानं तंसभावता धम्म-सद्देन वुत्ता. पगुणभाववोदानं पगुणवोदानं. तदेव पठमज्झानादीहि वुट्ठहित्वा दुतियज्झानादि-अधिगमस्स पच्चयत्ता वुट्ठानं नामाति वुत्तं. वोदानम्पि वुट्ठानं, तम्हा तम्हा समाधिम्हा वुट्ठानम्पि वुट्ठानन्ति इमाय वुट्ठानपाळिया असङ्गहितत्ता निरोधसमापत्तिया वुट्ठानं पाळिमुत्तकवुट्ठानं नामाति वुत्तं. ये पन निरोधतो फलसमापत्तिया वुट्ठानन्ति पाळि नत्थीति वदेय्युं, ते निरोधा वुट्ठहन्तस्स नेवसञ्ञानासञ्ञायतनं फलसमापत्तिया अनन्तरपच्चयेन पच्चयोति (पट्ठा. 1.1.417) इमाय पाळिया पटिसेधेतब्बा.
सत्तमबलनिद्देसवण्णना निट्ठिता.