दुतियबलनिद्देसवण्णना
810. गतितो अञ्ञा गतिसम्पत्ति नाम नत्थीति दस्सेन्तो सम्पन्ना गतीति आह. महासुदस्सनादिसुराजकालो पठमकप्पिकादिसुमनुस्सकालो च कालसम्पत्ति. एकन्तं कुसलस्सेव ओकासोति इदं यदिपि कोचि कायसुचरितादिपयोगसम्पत्तियं ठितं बाधेय्य, तं पन बाधनं बाधकस्सेव इस्सादिनिमित्तेन विपरीतग्गाहेन जातं. सा पयोगसम्पत्ति सभावतो सुखविपाकस्सेव पच्चयो, न दुक्खविपाकस्साति इममत्थं सन्धाय वुत्तं. मक्कटो भत्तपुटं बन्धट्ठाने मुञ्चित्वा भुञ्जितुं न जानाति, यत्थ वा तत्थ वा भिन्दित्वा विनासेति, एवं अनुपायञ्ञूपि भोगे. सुसाने छड्डेत्वाति-आदिना घातेत्वा छड्डितस्स वुट्ठानाभावो विय अपायतो वुट्ठानाभावोति दस्सेति. पच्चरीतिपि उळुम्पस्स नामं, तेन एत्थ कता महापच्चरीति वुच्चति. उदके मरणं थले मरणञ्च एकमेवाति कस्मा वुत्तं, ननु सक्केन समुद्दारक्खं करिस्सामीति वुत्तन्ति? सच्चं वुत्तं, जीवितस्स लहुपरिवत्तितं पकासेन्तेहि थेरेहि एवं वुत्तं, लहुपरिवत्तिताय जीवितहेतु न गमिस्सामाति अधिप्पायो. अथ वा उदकेति नागदीपं सन्धाय वुत्तं, थलेति जम्बुदीपं. थेरो न देतीति कथमहं एतेन ञातो, केनचि किञ्चि आचिक्खितं सियाति सञ्ञाय न अदासि. तेनेव मयम्पि न जानामाति वुत्तं. अपरस्साति अपरस्स भिक्खुनो पत्तं आदाय
पे
थेरस्स हत्थे ठपेसीति योजना. अनायतनेति निक्कारणे, अयुत्ते वा नस्सनट्ठाने. तुवं अत्तानं रक्खेय्यासि, मयं पन महल्लकत्ता किं रक्खित्वा करिस्साम, महल्लकत्ता एव च रक्खितुं न सक्खिस्सामाति अधिप्पायो. अनागामित्ता वा थेरो अत्तना वत्तब्बं जानित्वा ओवदति. सम्मापयोगस्स गतमग्गोति सम्मापयोगेन निप्फादितत्ता तस्स सञ्जाननकारणन्ति अत्थो. भूतमत्थं कत्वा अभूतोपमं कथयिस्सतीति अधिप्पायो. मनुस्साति भण्डागारिकादिनियुत्ता मनुस्सा महन्तत्ता सम्पटिच्छितुं नासक्खिंसु.
दुतियबलनिद्देसवण्णना निट्ठिता.