(1.) एककनिद्देसवण्णना

761. न हेतुमेवाति एत्थ च न हेतू एवाति अत्थो, ब्यञ्जनसिलिट्ठतावसेन पन रस्सत्तं म-कारो च कतो “अदुक्खमसुखा”ति एत्थ विय. इमिनापि नयेनाति एत्थ पुरिमनयेन हेतुभावादिपटिक्खेपो, पच्छिमनयेन नहेतुधम्मादिकोट्ठाससङ्गहोति अयं विसेसो वेदितब्बो. चुतिग्गहणेन चुतिपरिच्छिन्नाय एकाय जातिया गहणं दट्ठब्बं, भवग्गहणेन नवधा वुत्तभवस्स. तदन्तोगधताय तत्थ तत्थ परियापन्नता वुत्ता. उप्पन्नं मनोविञ्ञाणविञ्ञेय्यमेवाति “न रूपं विय उप्पन्ना छविञ्ञाणविञ्ञेय्या”ति रूपतो एतेसं विसेसनं करोति.
762. कप्पतो कप्पं गन्त्वापि न उप्पज्जतीति न कदाचि तथा उप्पज्जति. न हि खीरादीनं विय एतेसं यथावुत्तलक्खणविलक्खणता अत्थीति दस्सेति.
763. समोधानेत्वाति लोके विज्जमानं सब्बं रूपं समोधानेत्वा. एतेन महत्तेपि अविभावकत्तं दस्सेन्तो सुखुमत्ता न विभावेस्सतीति वादपथं छिन्दति. चक्खुपसादे मम वत्थुम्हीति अत्थो. विसयोति इस्सरियट्ठानन्ति अधिप्पायो.
764. अब्बोकिण्णाति अब्यवहिता, अनन्तरिताति अत्थो. ववत्थितानम्पि पटिपाटिनियमो तेन पटिक्खित्तोति अत्थो. अनन्तरताति अनन्तरपच्चयता एतेन पटिक्खित्ताति अत्थो.
765. समनन्तरताति च समनन्तरपच्चयता.
766. आभुजनतोति आभुग्गकरणतो, निवत्तनतो इच्चेव अत्थो. एत्थ च “पञ्च विञ्ञाणा अनाभोगा”ति आभोगसभावा न होन्तीति अत्थो, “पञ्चन्नं विञ्ञाणानं नत्थि आवट्टना वा”ति-आदीसुपि आवट्टनभावो वाति-आदिना अत्थो दट्ठब्बो.
न कञ्चि धम्मं पटिविजानातीति एत्थ न सब्बे रूपादिधम्मा धम्मग्गहणेन गहिताति यथाधिप्पेतधम्मदस्सनत्थं “मनोपुब्बङ्गमा धम्माति एवं वुत्तन्”ति आह.
रूपादीसु अभिनिपतनं तेहि समागमो तेसन्तिपि वत्तुं युज्जतीति आह “रूपादीनं अभिनिपातमत्तन्”ति. कम्मत्थे वा सामिवचनं. विञ्ञाणेहि अभिनिपतितब्बानि हि रूपादीनीति. इदं वुत्तं होतीति-आदीसु हि अयं अधिप्पायो– आरम्मणकरणेन पटिविजानितब्बानि रूपादीनि ठपेत्वा कुसलाकुसलचेतनाय तंसम्पयुत्तानञ्च यथावुत्तानं सहजपुब्बङ्गमधम्मेन पटिविजानितब्बानं पटिविजाननं एतेसं नत्थीति. एवञ्च कत्वा “दस्सनादिमत्ततो पन मुत्ता अञ्ञा एतेसं कुसलादिपटिविञ्ञत्ति नाम नत्थी”ति किच्चन्तरं पटिसेधेति.
अविपाकभावेन अञ्ञं अब्याकतसामञ्ञं अनिवारेन्तो कुसलाकुसलग्गहणञ्च करोतीति चवनपरियोसानञ्च किच्चं. पि-सद्देन सहजवनकानि वीथिचित्तानि सम्पिण्डेत्वा पञ्चद्वारे पटिसेधने अयं अधिप्पायो सिया– “मनसा चे पदुट्ठेन…पे… पसन्नेन भासति वा करोति वा”ति (ध. प. 1-2) एवं वुत्ता भासनकरणकरा, तंसदिसा च सुखदुक्खुप्पादका बलवन्तो छट्ठद्वारिका एव धम्मग्गहणेन गहिताति न तेसं पञ्चद्वारिकजवनेन पटिविजाननं अत्थि, दुब्बलानं पन पुब्बङ्गमपटिविजाननं तत्थ न पटिसिद्धं “न कायकम्मं न वचीकम्मं पट्ठपेती”ति विञ्ञत्तिद्वयजनकस्सेव पट्ठपनपटिक्खेपेन दुब्बलस्स मनोकम्मस्स अनुञ्ञातत्ता. तथा कायसुचरितादिकुसलकम्मं करोमीति, तब्बिपरीतं अकुसलं कम्मं करोमीति च कुसलाकुसलसमादानं पञ्चद्वारिकजवनेन न होति. तथा पटिच्चसमुप्पादवण्णनायं वुत्ता “पञ्चद्वारिकचुति च न पञ्चद्वारिकचित्तेहि होति चुतिचित्तस्स अतंद्वारिकत्ता”ति. या पनायं पाळि “पञ्चहि विञ्ञाणेहि न कञ्चि धम्मं पटिविजानाति अञ्ञत्र अभिनिपातमत्ता”ति, तस्सा रूपादीनं आपाथमत्तं मुञ्चित्वा अञ्ञं कञ्चि धम्मसभावं न पटिविजानातीति अयमत्थो दिस्सति. न हि रूपं पटिग्गण्हन्तम्पि चक्खुविञ्ञाणं रूपन्ति च गण्हातीति. सम्पटिच्छनस्सपि रूपनीलादि-आकारपटिविजाननं नत्थीति किञ्चि धम्मस्स पटिविजाननं पटिक्खित्तं, पञ्चहि पन विञ्ञाणेहि सातिसयं तस्स विजाननन्ति “अञ्ञत्र अभिनिपातमत्ता”ति न वुत्तं. यस्स पाळियं बहिद्धापच्चुप्पन्नारम्मणता वुत्ता, ततो अञ्ञं निरुत्तिपटिसम्भिदं इच्छन्तेहि पञ्चद्वारजवनेन पटिसम्भिदाञाणस्स सहुप्पत्ति पटिसिद्धा. रूपारूपधम्मेति रूपारूपावचरधम्मेति अत्थो.
पञ्चद्वारिकचित्तेन न पटिबुज्झतीति कस्मा वुत्तं, ननु रूपादीनं आपाथगमने निद्दापटिबोधो होतीति? न, पठमं मनोद्वारिकजवनस्स उप्पत्तितोति दस्सेन्तो आह “निद्दायन्तस्स ही”ति-आदि. पलोभेत्वा सच्चसुपिनेन.
अब्याकतोयेव आवज्जनमत्तस्सेव उप्पज्जनतोति वदन्ति. एवं वदन्तेहि मनोद्वारेपि आवज्जनं द्वत्तिक्खत्तुं उप्पज्जित्वा जवनट्ठाने ठत्वा भवङ्गं ओतरतीति अधिप्पेतन्ति दट्ठब्बं.
तस्सा एव वसेनाति तस्सा वसेन एकविधेन ञाणवत्थु होतीति च, वेदितब्बन्ति च योजना कातब्बा.

एककनिद्देसवण्णना निट्ठिता.