14. सिक्खापदविभङ्गो
1. अभिधम्मभाजनीयवण्णना
703. पतिट्ठानट्ठेनाति सम्पयोगवसेन उपनिस्सयवसेन च ओकासभावेन. पिट्ठपूव-ओदनकिण्णनानासम्भारे पक्खिपित्वा मद्दित्वा कता सुरा नाम. मधुकादिपुप्फपनसादिफल-उच्छुमुद्दिकादिनानासम्भारानं रसा चिरपरिवासिता मेरयं नाम, आसवोति अत्थो. 704. तंसम्पयुत्तत्ताति विरतिसम्पयुत्तत्ता, विरतिचेतनासम्पयुत्तत्ता वा. कम्मपथा एवाति असब्बसाधारणेसु झानादिकोट्ठासेसु कम्मपथकोट्ठासिका एवाति अत्थो. सुरापानम्पि सुरापानं, भिक्खवे, आसेवितं
पे
निरयसंवत्तनिकन्ति (a. नि. 8.40) विसुं कम्मपथभावेन आगतन्ति वदन्ति. एवं सति एकादस कम्मपथा सियुं, तस्मास्स यथावुत्तेस्वेव कम्मपथेसु उपकारकत्तसभागत्तवसेन अनुपवेसो दट्ठब्बो. सत्त-इत्थिपुरिसारम्मणता तथागहितसङ्खारारम्मणताय दट्ठब्बा. पञ्च सिक्खापदा परित्तारम्मणाति हि वुत्तं. सब्बापि हि एता वीतिक्कमितब्बवत्थुं आरम्मणं कत्वा वेरचेतनाहि एव विरमन्तीति (विभ. अट्ठ. 704) च वक्खतीति. गोरूपसीलको पकतिभद्दो. काकणिकमत्तस्स अत्थायाति-आदि लोभवसेन मुसाकथने वुत्तं. दोसवसेन मुसाकथने च निट्ठप्पत्तो सङ्घभेदो गहितो. दोसवसेन परस्स ब्यसनत्थाय मुसाकथने पन तस्स तस्स गुणवसेन अप्पसावज्जमहासावज्जता योजेतब्बा, मन्दाधिमत्तब्यसनिच्छावसेन च. निस्सग्गियथावरविज्जामयिद्धिमया साहत्थिकाणत्तिकेस्वेव पविसन्तीति द्वे एव गहिता. पञ्चपि कम्मपथा एवाति चेतनासङ्खातं परियायसीलं सन्धाय वुत्तं, विरतिसीलं पन मग्गकोट्ठासिकन्ति. तेसं पनाति सेससीलानं. 712. कोट्ठासभावेनाति वुत्तं, पतिट्ठानभावेनाति पन वत्तब्बं. एत्थ पन सिक्खापदवारे पहीनपञ्चाभब्बट्ठानस्स अरहतो विरमितब्बवेरस्स सब्बथा अभावा किरियेसु विरतियो न सन्तीति न उद्धटा, सेक्खानं पन पहीनपञ्चवेरत्तेपि तंसभागताय वेरभूतानं अकुसलानं वेरनिदानानं लोभादीनञ्च सब्भावा विरतीनं उप्पत्ति न न भविस्सति. अकुसलसमुट्ठितानि च कायकम्मादीनि तेसं कायदुच्चरितादीनि वेरानेव, तेहि च तेसं विरतियो होन्तेव, यतो नफलभूतस्सपि उपरिमग्गत्तयस्स अट्ठङ्गिकता होति. सिक्खावारे च अभावेतब्बताय फलधम्मापि न सिक्खितब्बा, नापि सिक्खितसिक्खस्स उप्पज्जमाना किरियधम्माति न केचि अब्याकता सिक्खाति उद्धटा.
अभिधम्मभाजनीयवण्णना निट्ठिता.