10. बोज्झङ्गविभङ्गो
1. सुत्तन्तभाजनीयं
पठमनयवण्णना
466. पतिट्ठानायूहना ओघतरणसुत्तवण्णनायं (सं. नि. अट्ठ. 1.1.1)
किलेसवसेन पतिट्ठानं, अभिसङ्खारवसेन आयूहना. तथा तण्हादिट्ठीहि पतिट्ठानं, अवसेसकिलेसाभिसङ्खारेहि आयूहना. तण्हावसेन पतिट्ठानं, दिट्ठिवसेन आयूहना. सस्सतदिट्ठिया पतिट्ठानं, उच्छेददिट्ठिया आयूहना. लीनवसेन पतिट्ठानं, उद्धच्चवसेन आयूहना. कामसुखानुयोगवसेन पतिट्ठानं, अत्तकिलमथानुयोगवसेन आयूहना. सब्बाकुसलाभिसङ्खारवसेन पतिट्ठानं, सब्बलोकियकुसलाभिसङ्खारवसेन आयूहनाति
वुत्तेसु पकारेसु इध अवुत्तानं वसेन वेदितब्बा.
सम्मप्पवत्ते धम्मे पटिसञ्चिक्खति, उपपत्तितो इक्खति, तदाकारो हुत्वा पवत्ततीति पटिसङ्खानलक्खणो उपेक्खासम्बोज्झङ्गो. एवञ्च कत्वा पटिसङ्खा सन्तिट्ठना गहणे मज्झत्तताति उपेक्खाकिच्चाधिमत्तताय सङ्खारुपेक्खा वुत्ता. अनुक्कमनिक्खेपे पयोजनं पुरिमस्स पुरिमस्स पच्छिमपच्छिमकारणभावो. 467. बलवती एव सति सतिसम्बोज्झङ्गोति कत्वा बलवभावदीपनत्थं पञ्ञा गहिता, न यस्स कस्सचि सम्पधारणसति, कुसलुप्पत्तिकारणस्स पन सरणं सतीति दस्सेन्तो वत्तं वाति-आदिमाह. वत्तसीसे ठत्वाति अहो वत मे धम्मं सुणेय्युं, सुत्वा च धम्मं पसीदेय्युं, पसन्ना च मे पसन्नाकारं करेय्युन्ति एवंचित्तो अहुत्वा स्वाक्खातो भगवता धम्मो
पे
विञ्ञूहि, अहो वत मे धम्मं सुणेय्युं, सुत्वा च धम्मं आजानेय्युं, आजानित्वा च पन तथत्थाय पटिपज्जेय्युन्ति धम्मसुधम्मतं पटिच्च कारुञ्ञं अनुद्दयं अनुकम्पं उपादाय महाकस्सपत्थेरेन विय भासितन्ति अत्थो. विमुत्तायतनसीसेति न हेव खो सत्था, अपिच खो यथासुतं यथापरियत्तं धम्मं वित्थारेन परेसं देसेस्सामीति एवं विमुत्तिकारणपधानभावे ठत्वा. चिरकतवत्तादिवसेन तंसमुट्ठापको अरूपकोट्ठासो वुत्तो, भावत्थत्ता एव वा कतभासित-सद्दा किरियाभूतस्स अरूपकोट्ठासस्स वाचकाति कत्वा आह कायविञ्ञत्तिं
पे
कोट्ठासन्ति. बोज्झङ्गसमुट्ठापकता पुरिमानं छन्नं अत्तनो अत्तनो अनन्तरिकस्स, परेसं सब्बेसं वा तंतंपरियायेन समुट्ठापनवसेन योजेतब्बा. कामलोकवट्टामिसाति तण्हा तदारम्मणा खन्धाति वदन्ति, पञ्चकामगुणिको च रागो तदारम्मणञ्च कामामिसं, सस्सतो अत्ता च लोको चाति-आदिना लोकग्गहणवसेन पवत्तो सस्सतुच्छेदसहगतो रागो तदारम्मणञ्च लोकामिसं, लोकधम्मा वा, वट्टस्सादवसेन उप्पन्नो संसारजनको रागो तदारम्मणञ्च वट्टामिसं. मग्गस्स पुब्बभागत्ता पुब्बभागा.
पठमनयवण्णना निट्ठिता.