वेदनानुपस्सनानिद्देसवण्णना
363. सम्पजानस्स वेदियनं सम्पजानवेदियनं. वत्थुन्ति सुखादीनं आरम्मणमाह, तेन वत्थु आरम्मणं एतिस्साति वत्थु-आरम्मणाति समासो दट्ठब्बो. वोहारमत्तं होतीति एतेन “सुखं वेदनं वेदयामी”ति इदं वोहारमत्तेन वुत्तन्ति दस्सेति. वीरियसमाधिं योजेत्वाति अधिवासनवीरियस्स अधिमत्तताय तस्स समताय उभयं सह योजेत्वा. सह पटिसम्भिदाहीति लोकुत्तरपटिसम्भिदाहि सह. लोकियानम्पि वा सति उप्पत्तिकाले तत्थ समत्थतं सन्धाय “सह पटिसम्भिदाही”ति वुत्तन्ति दट्ठब्बं. समसीसीति वारसमसीसी हुत्वा पच्चवेक्खणवारस्स अनन्तरवारे परिनिब्बायीति अत्थो. सङ्खेपमनसिकारवसेन महासतिपट्ठाने, वित्थारमनसिकारवसेन राहुलोवादधातुविभङ्गादीसु. फस्सपञ्चमकेयेवाति एव-सद्देन वुत्तेसु तीसुपि मुखेसु परिग्गहस्स समानतं दस्सेति. नामरूपववत्थानस्स अधिप्पेतत्ता निरवसेसरूपपरिग्गहस्स दस्सनत्थं “वत्थु नाम करजकायो”ति आह, न चक्खादीनि छवत्थूनीति. करजकायस्स पन वत्थुभावसाधनत्थं “इदञ्च पन मे विञ्ञाणं एत्थ सितं, एत्थ पटिबद्धन्”ति (दी. नि. 1.235; म. नि. 2.252) सुत्तं आभतं. फस्सविञ्ञाणानं पाकटता केसञ्चि होतीति येसं न होति, ते सन्धायाह “फस्सवसेन वा हि…पे… न पाकटं होती”ति. तेसं पन अञ्ञेसञ्च सब्बेसं वेनेय्यानं वेदना पाकटाति आह “वेदनावसेन पन पाकटं होती”ति. सतधोतसप्पि नाम सतवारं विलापेत्वा विलापेत्वा उदके पक्खिपित्वा उद्धरित्वा गहितसप्पि. विनिवत्तेत्वाति चतुक्खन्धसमुदायतो विसुं उद्धरित्वा. महासतिपट्ठानसुत्तादीसु कत्थचि पठमं रूपकम्मट्ठानं वत्वा पच्छा अरूपकम्मट्ठानं वेदनावसेन विनिवत्तेत्वा दस्सितं. कत्थचि अरूपकम्मट्ठानं एव वेदनावसेन अरूपरासितो, ञातपरिञ्ञाय परिञ्ञाततो वा रूपारूपरासितो वा विनिवत्तेत्वा दस्सितं. तत्थापि येसु पठमं ञातपरिञ्ञा वुत्ता, तेसु तदन्तोगधं येसु न वुत्ता, तेसु च वेदनाय आरम्मणमत्तं संखित्तं पाळि-अनारुळ्हं रूपकम्मट्ठानं सन्धाय रूपकम्मट्ठानस्स पठमं कथितता वुत्ताति वेदितब्बा. “मनोविञ्ञेय्यानं धम्मानं इट्ठानं कन्तानन्”ति-आदिना (म. नि. 3.306) नयेन वुत्तं छगेहस्सितसोमनस्सं पञ्चकामगुणेसु अस्सादानुपस्सिनो एव होतीति आह “पञ्चकामगुणामिसनिस्सिता छ गेहस्सितसोमनस्सवेदना”ति.
वेदनानुपस्सनानिद्देसवण्णना निट्ठिता.