15. पटिसम्भिदाविभङ्गो
1. सुत्तन्तभाजनीयं
1. सङ्गहवारवण्णना
718. “एसेव नयो”ति धम्मादीसु कतो अतिदेसो सङ्खेपतो तेसं दस्सनं होतीति आह “सङ्खेपेन दस्सेत्वा”ति. तेसं निरुत्तिपटिभानानं विसया तब्बिसया, तेसं, निरुत्तिपटिभानविसयभूतानन्ति अत्थो. पच्चयुप्पन्नादिभेदेहीति पच्चयुप्पन्ननिब्बानभासितत्थादिभेदेहि. दुक्खहेतुफलजातादिधम्मजरामरणानि दुक्खादीनि. सच्चहेतुधम्मपच्चयाकारवारेसु दुक्खसमुदयादिपरियायेन आगतो फलनिब्बत्तको हेतु, सच्चपच्चयाकारवारेसु अरियमग्गो, परियत्तिवारे भासितं, अभिधम्मभाजनीये कुसलं, अकुसलन्ति एवं पाळियं वुत्तानंयेव वसेन पञ्च धम्मा वेदितब्बाति इममत्थमाह “तथा धम्मा चा”ति इमिना. निब्बत्तकहेतु-आदीनन्ति निब्बत्तकसम्पापकञापकानं. पुरिमोति पवत्तनत्थो. तस्मिन्ति मग्गे. पच्छिमोति पापनत्थो दट्ठब्बो. अविपरीतनिरुत्तीति बुद्धादीहि आचिण्णा तस्स तस्स अत्थस्स वाचकभावे निरुळ्हा याथावनिरुत्ति. यस्मा विञ्ञत्तिविकारसहितो सद्दो पञ्ञत्तीति अत्तनो अधिप्पायो, तस्मा परमततो तं दस्सेन्तो “अवचनभूताया”ति विसेसेत्वा “केचि वण्णयन्ती”ति आह. एवं सतीति एवं निरुत्तिया पञ्ञत्तिभावे सति. पञ्ञत्ति अभिलपितब्बाति आपज्जतीति वुत्ते, होतु, को दोसो तस्सा वचनीयभावतोति कदाचि वदेय्याति आसङ्कन्तो आह “न च वचनतो…पे… उच्चारेतब्बं अत्थी”ति. तेसं अत्थधम्मानं. न वचनन्ति अवचनं अवचनसभावं. एवंपकारन्ति एवंविधं एवं नियतलिङ्गविसेसजोतनाकारं. परतोति परभागे अनन्तरमनोद्वारे. सद्दग्गहणानुसारेन गहिताय नामनिरुत्तियं निरुत्तिपटिसम्भिदा पवत्ततीति वदन्ति. यदि एवं कस्मा पाळियं “निरुत्तिपटिसम्भिदा पच्चुप्पन्नारम्मणा”ति वुत्ताति आह “निरुत्ति…पे… सन्धाय वुत्तन्”ति. पच्छा जाननन्ति सद्दग्गहणुत्तरकालं नामनिरुत्तिया जाननं. एवन्ति एवं सद्दग्गहणतो पच्छा नामनिरुत्तिं आरब्भ पवत्तं ञाणं निरुत्तिपटिसम्भिदाति गय्हमाने. एवं निरुत्तिया नामपञ्ञत्तिपक्खे पाळिया, अट्ठकथाय च विरोधं दस्सेत्वा सद्दपक्खे तदभावं दस्सेन्तो “यथा पना”ति-आदिमाह. तंतंसद्दविभावकन्ति यथा तस्स तस्स सद्दप्पभेदनिच्छयस्स पच्चयभूतं दिब्बसोतञाणं सद्दारम्मणमेव तं तं सद्दं विभूतं करोति, एवं निरुत्तिप्पभेदनिच्छयस्स पच्चयभूतं निरुत्तिसद्दारम्मणमेव निरुत्तिपटिसम्भिदाञाणं तं विभूतं करोतीति तस्स पच्चुप्पन्नारम्मणता वुत्ता. सद्दं पन विभावेन्तं एकन्ततो सद्दूपनिबन्धं पञ्ञत्तिम्पि विभावेतियेव, यतो सभावासभावविसेसविभावनं सम्पज्जति. अञ्ञथा हि सद्दमत्तग्गहणे विसेसावबोधो एव न सियाति पोराणा पञ्ञत्तिविभावनम्पि तस्स इच्छन्ति. तंविभावकन्ति निरुत्तिसद्दविभावकं. न पाळिविरोधो होतीति यदिपि अभिधम्मभाजनीये “याय निरुत्तिया तेसं धम्मानं पञ्ञत्ति होती”ति (विभ. 727) वुत्तं, तम्पि सभावनिरुत्तिसद्देन धम्मानं पबोधनमेव सन्धाय वुत्तं, न तब्बिनिमुत्तं पञ्ञत्तिन्ति “निरुत्तिसद्दारम्मणा निरुत्तिपटिसम्भिदा”ति वुच्चमाने पाळिया विरोधो न होतीति अत्थो. “पच्चवेक्खन्तस्सा”ति वुत्तत्ता सद्दं गहेत्वा पच्छा गहिताय पञ्ञत्तिया पच्चवेक्खणेन भवितब्बन्ति आसङ्केय्याति तदासङ्कानिवत्तनत्थमाह “तं सभावनिरुत्तिं सद्दं आरम्मणं कत्वा”ति-आदि. सभावनिरुत्तिं विभावेन्तंयेवाति सभावनिरुत्तिविसयस्स सम्मोहस्स पगेव विद्धंसितत्ता अत्थसाधनवसेन अभिञ्ञाञाणं विय तं विभावेन्तमेव पवत्तति. तेनाह “निरुत्तिं भिन्दन्तं पटिविज्झन्तमेव उप्पज्जती”ति. पभेदगमनञ्चेत्थ अनवसेसतो निरुत्तिविभागजाननं. तथा सेसेसु. सक्कटनामादीति सक्कटवसेन वुत्तनामाख्यातादि. निपातपदं नामादिपदानि विय अत्थं न वदति, अथ खो ब्यञ्जेति जोतेतीति “ब्यञ्जनन्”ति वुत्तं निपातपदं. बोधि ञाणं मण्डभूतं एत्थाति बोधिमण्डो, महाबोधिट्ठानं. तेनाह “पठमाभिसम्बुद्धट्ठाने”ति. अञ्ञेन पकारेनाति उग्गहादिप्पकारेन. अञ्ञथा होन्तीति पुरिसयुगे पुरिसयुगे एकदेसेन परिवत्तन्ता कालन्तरे अञ्ञाकारा भवन्ति. विनस्सन्तीति तंतंभासानं मनुस्सानं विनासेन न पञ्ञायन्ति, मनुस्सानं दुरुग्गहणादिना कत्थचि कदाचि परिवत्तन्तीपि ब्रह्मलोकादीसु यथासभावेनेव अवट्ठानतो न सब्बत्थ, सब्बदा, सब्बथा च परिवत्तति. तेनाह “कप्पविनासेपि तिट्ठतियेवा”ति. एतस्स निरुत्तिपटिसम्भिदाञाणस्स. अत्थादीसु ञाणन्ति अत्थपटिसम्भिदादि. अत्थधम्मनिरुत्तिवसेन तीसु. अत्थधम्मनिरुत्तिपटिभानवसेन चतूसुपि वा. अत्थधम्मादिना अत्तना जोतेतब्बेन सह अत्थेनाति सात्थकानि. सब्बो अत्थधम्मादिको अत्थो विसयभूतो एतस्स ञाणस्स अत्थीति सब्बत्थकं. सब्बस्मिं अत्थादिके विसये खित्तं अत्तनो पच्चयेहि ठपितं पवत्तितं. अरहत्तप्पत्तिया विसदा होन्ति पटिपक्खधम्मानं सब्बसो विद्धंसितत्ता. पञ्चन्नन्ति अधिगमपरियत्तिसवनपरिपुच्छापुब्बयोगानं. यथायोगन्ति यं यं यस्स पुग्गलस्स विसदताय युज्जति, तथा योजेतब्बं. परिपुच्छाहेतु पवत्ता कथा परिपुच्छाति वुत्ताति आह “पुच्छाय…पे… परिपुच्छाति वुत्ता”ति. तेहीति मग्गेहि. पटिलाभो नाम पुब्बयोगसम्पत्तिया अत्थादिविसयस्स सम्मोहस्स समुच्छिन्दनं, तं पन मग्गकिच्चमेवाति आह “सो लोकुत्तरो”ति. अत्थादीनं पभेदतो सल्लक्खणविभावनववत्थापना यथारहं परित्तकुसलमहाकिरियचित्तवसेन होतीति वुत्तं “पभेदो कामावचरो”ति. यथा पुब्बयोगो अधिगमस्स बलवपच्चयो सभावहेतुभावतो, न तथा पभेदस्स असभावहेतुताय, परम्परपच्चयताय चाति अधिप्पायो. परियत्ति-आदीनं पभेदस्स बलवपच्चयताय अधिगमस्स च तदभावे एसेव नयो. तत्थाति निमित्तत्थे भुम्मं, तासु परियत्तिसवनपरिपुच्छासु निमित्तभूतासूति अत्थो. यं वुत्तं होतीति “एतेसु पना”ति-आदिना अट्ठकथावचनेन यं अत्थजातं वुत्तं होति. तं दस्सेन्तोति तं निद्धारेत्वा दस्सेन्तो. “पुब्बयोगाधिगमा”ति वत्वा “द्वेपी”ति वचनं अधिगमसहितोयेव पुब्बयोगो पभेदस्स बलवपच्चयो, न केवलोति दस्सनत्थं. तेन वुत्तं अट्ठकथायं “द्वेपि एकतो हुत्वा”ति (विभ. अट्ठ. 718). “द्वेपि विसदकारणा”ति वुत्ते पुब्बयोगस्सापि विसदकारणत्तं लब्भतेवाति आह “द्वेपि विसदकारणाति…पे… वुत्तन्”ति.
सङ्गहवारवण्णना निट्ठिता.