14. सिक्खापदविभङ्गो

1. अभिधम्मभाजनीयवण्णना

703. सिक्खासङ्खातानं कुसलधम्मानं पञ्च सीलङ्गानि निस्सयभावेन वा पतिट्ठा सियुं, उपनिस्सयभावेन वाति तदुभयं दस्सेन्तो आह “सम्पयोगवसेन, उपनिस्सयवसेन च ओकासभावेना”ति.
704. “कम्मपथा एवा”ति नियमस्स कतत्ता वुत्तं “असब्बसाधारणेसू”ति. न हि सक्का इन्द्रियादिसाधारणकोट्ठासवसेन नियमं कातुं. कम्मपथकोट्ठासिका एव, न झानादिकोट्ठासिका. कम्मपथभावेन आगतन्ति वदन्ति, दुग्गतिया, तत्थ उप्पज्जनदुक्खस्स च पवत्ति-उपायभावतोति अधिप्पायो. अस्स सुरापानस्स. उपकारकत्तं सब्बेसं. सभागत्तं मिच्छाचारस्स.
तथागहितसङ्खारारम्मणतायाति “सत्तं अवहरामि, सत्ते विप्पटिपज्जामी”ति-आदिना सत्ताकारेन गहितसङ्खारारम्मणताय, न पन सत्तपञ्ञत्ति-आरम्मणतायाति अधिप्पायो. “पञ्च सिक्खापदा”ति-आदिना तमेवत्थं विवरति.
तस्स तस्साति यस्स यस्स ब्यसनत्थाय. सयं वा उसु-आदिं खिपति, ओपातखणनादिं करोति, तादिसं मन्तं परिजप्पति, कम्मज-इद्धिं वळञ्जेति, अञ्ञेन वा तं सब्बं कारेतीति आह “निस्सग्गिय…पे… द्वे एव गहिता”ति.
यदिपि कोट्ठासवारे विरति सरूपेन नागता “येवापना”त्वेव वुत्ता, भजापियमाना पन मग्गभावंयेव भजतीति आह “विरतिसीलं पन मग्गकोट्ठासिकन्”ति. सेससीलानन्ति सेस-अवीतिक्कन्तसीलानं.
712. अभब्बट्ठानाति पाणातिपातादयो. यथा पाणातिपातादयो वेरहेतुताय वेरं, एवं तदञ्ञेपि अकुसलाति वुत्तं “तंसभागताय वेरभूतानन्”ति. विरतीनं उप्पत्ति न न भविस्सति सेक्खानन्ति योजना. “अकुसलसमुट्ठितानि चा”ति-आदिनापि सेक्खानं उभयेन विरतिसब्भावंयेव विभावेति. तस्सत्थो– यानि अकुसलसमुट्ठितानि कायकम्मादीनि, तानि तेसं सेक्खानं कायदुच्चरितादीनीति वेरानियेव तेहि वेरेहि तेसं सेक्खानं विरतियो सम्भवन्तियेव. यतोति यस्मा पाणातिपातादिविरमितब्बनिप्परियायवेराभावेपि कायदुच्चरितादिवेरमत्ततो सेक्खानं विरतिसम्भवतो. नफलभूतस्सापीति यथा फलस्स मग्गपटिबिम्बभूतत्ता मग्गसदिसं सत्त-अट्ठङ्गिकता सिया, एवं अफलभूतस्सापि सकदागामिमग्गादिकस्स यतो विरतिसम्भवतो अट्ठङ्गिकता होति, अञ्ञथा पञ्चङ्गिको एव सियाति अधिप्पायो.

अभिधम्मभाजनीयवण्णना निट्ठिता.