8. सम्मप्पधानविभङ्गो
1. सुत्तन्तभाजनीयवण्णना
390. कारणसद्दो युत्तिवाचको “सब्बमेतं अकारणं वदती”ति-आदीसु विय, तस्मा कारणप्पधानाति युत्तिप्पधाना, अनुप्पन्नपापकानुप्पादनादिकिरियाय अनुरूपप्पधानाति एवं वा एत्थ अत्थो दट्ठब्बो. अनुप्पन्नपापकादीनं अनुप्पादादि अनुप्पन्नपापकानुप्पादादि. 391. “न अञ्ञो धम्मोति यथा तण्हायनमिच्छाभिनिवेसवायमनसभावानं तण्हादीनं छन्दपरियायो अञ्ञधम्मो नाम होति कत्तुकम्यतासङ्खातस्स छन्दनियस्स तेसु अभावा, धम्मच्छन्दो पन तंसभावत्ता अञ्ञधम्मो न होति. तेनाह “धम्मच्छन्दोति सभावच्छन्दो”ति. 406. अट्ठकथायन्ति पोराणट्ठकथायं. वट्टानत्थसंवत्तनतोति संसारदुक्खसम्भवतो. न सक्कोन्तीति आह “सन्ताय समापत्तिया परिहीना ब्रह्मचरियवासे सन्थम्भितुं न सक्कोन्ती”ति. तत्थ दुविधायाति योजेतब्बं. उप्पन्नायेवाति उप्पन्नपुब्बा एव उप्पज्जन्ति समुदाचारादिवसेन. सब्बासु अवत्थासूति पकतत्तादि-अवत्थासु. पकतत्तावत्थेन हि सब्बेन सब्बं तानि न चरितब्बानि. इतरावत्थेन च तदवत्थाय तानि तानियेव चरितब्बानि. वत्तब्बन्ति-आदीनीति आदि-सद्देन “न एकच्छन्ने अनावासे वत्थब्बं, न एकच्छन्ने आवासे वा अनावासे वा वत्थब्बं, न एकासने निसीदितब्बं, न नीचे आसने निसिन्ने उच्चे आसने निसीदितब्बं, न छमायं निसिन्ने आसने निसीदितब्बं, न एकचङ्कमे चङ्कमितब्बं, न नीचे चङ्कमे चङ्कमन्ते उच्चे चङ्कमे चङ्कमितब्बं, न छमायं चङ्कमन्ते चङ्कमे चङ्कमितब्बन्”ति इमानि सङ्गण्हाति. तेसन्ति पारिवासिकवुड्ढतरादीनं वसेन. सम्पिण्डेत्वाति सङ्कड्ढित्वा. एकेकं कत्वाति नवापि एकमेकं कत्वा. “अभिवादनपच्चुट्ठानञ्जलिकम्मसामीचिकम्मं न सादितब्बं, आसनाभिहारं, सेय्याभिहारं, पादोदकं, पादपीठं, पादकथलिकं, पत्तचीवरपटिग्गहणं न सादितब्बन्”ति इदं सब्बम्पि असादियनसामञ्ञेन एकं. दसाति “न सीलविपत्तिया, न आचारविपत्तिया, न दिट्ठिविपत्तिया, न आजीवविपत्तिया, न भिक्खू भिक्खूहि भेदेतब्बा, न गिहिद्धजो धारेतब्बो, न तित्थियद्धजो धारेतब्बो, न तित्थिया सेवितब्बा, भिक्खू सेवितब्बा, भिक्खुसिक्खाय सिक्खितब्बन्”ति (चूळव. 60) एवमागता दस. “कम्मञ्चा”ति पच्चत्तवसेन वुत्तं कम्मं “अविपक्कविपाकस्सा”ति एत्थ “कम्मस्सा”ति सामिवचनवसेन परिणामेत्वा योजेतब्बं. भूतापगतुप्पन्नन्ति वुत्तन्ति सम्बन्धो. इधाति इमिस्सा सम्मोहविनोदनिया. “एवं कते ओकासे विपाको…पे… उप्पन्नोति वुच्चती”ति वदन्तो विपाकमेव वदति. तत्थाति अट्ठसालिनियं. मग्गेन समुच्छिन्ना थामगता कामरागादयो “अनुसया”ति वुच्चन्तीति आह “अनुसयित…पे… मग्गेन पहातब्बा”ति. आहतखीररुक्खो विय आरम्मणं, कथं? निमित्तग्गाहवसेन. तमेवत्थं विवरति “अधिगतन्”ति-आदिना. तत्थ निमित्तग्गाहवसेन आरम्मणस्स अधिग्गहितत्ता तं आरम्मणं अनुस्सरितानुस्सरितक्खणे किलेसुप्पत्तिहेतुभावेन उप्पत्तिट्ठानतो अधिगतमेव नाम होतीति आह “अधिगतं निमित्तग्गाहवसेना”ति, तं आरम्मणं पातुभूतकिलेसन्ति अधिप्पायो. किलेसुप्पत्तिनिमित्तताय उप्पत्तिरहं किलेसं “आरम्मणं अन्तोगधकिलेसन्”ति वुत्तं. तञ्च खो गाहके लब्भमानं गहेतब्बे उपचरित्वा, यथा निस्सिते लब्भमानं निस्सये उपचरित्वा “मञ्चा उक्कुट्ठिं करोन्ती”ति. इदानि उपचारं मुञ्चित्वा निप्परियायेनेव अत्थं दस्सेन्तो “निमित्तग्गाह…पे… सदिसा”ति आह. वित्थारेतब्बन्ति “यथा किं? सचे खीररुक्खन्”ति-आदिना वित्थारेतब्बं. तिधाति अतीतादिवसेन तिधा. आभतो उपमावसेन. अप्पहीनतादस्सनत्थम्पीति पि-सद्देन “तिधा नवत्तब्बतादस्सनत्थम्पी”ति वुत्तमेव सम्पिण्डेति. एवं मग्गेन पहीनकिलेसा दट्ठब्बा मग्गे अनुप्पन्ने उप्पत्तिरहानम्पि उप्पन्ने सब्बेन सब्बं अभावतो.
सुत्तन्तभाजनीयवण्णना निट्ठिता.