भवचक्ककथावण्णना
242. सम्बन्धं इतं गतन्ति समितं. तेनाह “सङ्गतन्”ति. भवच्छन्दो भवरागो. तस्सारुप्पकथासवनन्ति तस्स बालभावस्स अयुत्तकारिताय अनुच्छविककथासवनं. एतेन परूपवादहेतुकादिदुक्खं दस्सेति, “कम्मकारणादस्सनन्”ति इमिना दण्डहेतुकं, इतरेन दुग्गतिनिब्बत्तिहेतुकं गमेन्तीति ञापेन्ति. फलेनापि हि अब्यभिचारिना हेतु ञायति, वुट्ठिनिमित्तेन विय महोघेन उपरिदेसे वुट्ठिनिपातो. तेन वुत्तं “बोधेन्ती”ति. विसेसनिवत्ति-अत्थो मत्तसद्दो “अवितक्कविचारमत्ता”ति-आदीसु (ध. स. तिकमातिका 6) विय. अप्पहीनाविज्जा कारणलाभे उप्पत्ति-अरहताय समीपेयेवाति आह “सन्निहितभावकरणेना”ति. वेदेतीति वेदयति. तस्स अत्थवचनं अनुभवतीति. वेदं वा ञाणं करोति उप्पादेतीति वेदेति. तस्स अत्थवचनं जानातीति. वेदियतीति पन कम्मकत्तुकम्मानं वसेन निद्देसोति तस्सपि अत्थं दस्सेन्तो “जानाति, ञायति चा”ति आह. च-सद्दत्थोति समुच्चयत्थो, ब्रह्मादिना च कारकेन, अत्तना च वेदकेन रहितन्ति अत्थो. च-सद्दत्थसमासन्ति द्वन्दसमासमाह. चतुब्बिधम्पि वा सुञ्ञतन्ति धुवभावादिसुञ्ञतं, अत्तादिसुञ्ञतञ्च सन्धाय वदति. पुब्बन्ततोति अतीतकोट्ठासतो. वेदनावसानम्पि भवचक्कं परिपुण्णमेवाति दस्सेतुं “वेदना वा”ति-आदि वुत्तं. अविज्जागहणेन वा तण्हुपादानानि, सङ्खारग्गहणेन भवो, विञ्ञाणादिग्गहणेन जातिजरामरणानि सोकादयो च गहिताति एवम्पि वेदनावसानं भवचक्कन्ति युत्तमेवेतं. तण्हामूलके चाति तण्हुपादानग्गहणेन अविज्जा गहिताति-आदिना योजेतब्बं. तेनाह “द्विन्नं…पे… होती”ति. तत्थ द्विन्नन्ति पुरिमपच्छिमानं उभिन्नं हेतुफलवज्जानं. विपरीताभिनिवेसं करोन्तीति निमित्तं कत्तु-उपचारेन वदति. अनुपच्छेदमेव पकासेतीति योजना. हेतुफलसन्धि, फलहेतुसन्धि, पुनपि हेतुफलसन्धीति एवं हेतु-आदिपुब्बका हेतुफलहेतुपुब्बका. हेतुफलहेतुफलवसेनाति अविज्जादिहेतु, विञ्ञाणादिफल, तण्हादिहेतु, जातिफलवसेन. उपसग्गविसेसेन अत्थविसेसो होतीति “आकिरीयन्ती”ति पदस्स पकासीयन्तीति अत्थो वुत्तो. किलेसकम्मविपाकाति अविज्जादिके वेदनापरियोसाने वदति. विपाककिलेसकम्मेहीति विञ्ञाणादीहि भवपरियोसानेहि. पुन कम्मस्स विपाकसम्बन्धो वुत्तनयत्ता न गहितो. “वट्टानी”ति च इदं “तीणि वट्टानी”ति विग्गहवसेन लब्भमानं गहेत्वा वुत्तं. “पुरिमकम्मभवस्मिं मोहो”ति-आदिना (विभ. अट्ठ. 242) अट्ठकथाय आगतत्ता आसन्नपच्चक्खतं सन्धाय वुत्तं “इमिस्सा”ति. विभङ्गपाळिया वसेन दस्सितं, तस्मा न अट्ठकथाय पुब्बापरविरोधो यथापाठं अत्थस्स पकासितत्ताति अधिप्पायो. तत्थ चेतनासम्पयुत्तानञ्च चेतनाय च सङ्खारभावेन कम्मभवभावेन च वत्तब्बमेवाति पाळिद्वयाधिप्पायविवरणवसेन दस्सेतुं “तत्था”ति-आदि वुत्तं. भवस्साति उपपत्तिभवस्स. “भवो”ति वुत्ता चेतनासम्पयुत्ताति सम्बन्धो. गहणन्ति निकामनवसेन आरम्मणस्स गहणं. तेनाह “कामुपादानं किच्चेनाहा”ति. इतरानि किच्चेनाहाति योजना. तीसु अत्थविकप्पेसूति “तं कम्मं करोतो पुरिमा चेतनायो”ति-आदिना वुत्तेसु तीसु आयूहनचेतनानं अत्थविकप्पेसु. ननु च ततिये अत्थविकप्पे आयूहनस्स अवसाने चेतना न वुत्ताति? यदिपि सरूपतो न वुत्ता, “तंसम्पयुत्ता”ति पन सद्दतो पधानभावेन वुत्तस्स आयूहनस्स अप्पधानभावेन वुत्ता अवसाने पच्छतो वुत्ता विय होतीति इमं परियायं सन्धाय “तीसुपि…पे… अवसाने”ति वुत्तं. निप्परियायेन पन येसु आयूहनस्स अवसाने चेतना वुत्ता, ते दस्सेतुं “द्वीसु…पे… आहा”ति वुत्तं. ततिये अत्थविकप्पे वुत्ते आयूहनसङ्खारे तंसम्पयुत्ताति आहाति योजना. कम्मस्स पच्चयभूतन्ति सङ्खारपच्चयं. तेन “कम्मकरणकाले”ति एत्थ कम्म-सद्देन सब्बस्सपि सङ्खारस्स गहिततं दस्सेति. तेनाह “न कम्मसम्पयुत्तमेवा”ति. कम्मानेवाति कम्मानियेव. विपाकधम्मताय कम्मसरिक्खका. सहजातकोटिया, उपनिस्सयकोटिया च तस्स कम्मस्स उपकारकाति तदुपकारका. संखिप्पन्तीति संखिपीयन्ति संयूहीयन्ति. “संखिप्पन्ति एत्था”ति अधिकरणसाधनवसेन सङ्खेपसद्दस्स अत्थं वत्वा पुन कम्मसाधनवसेन वत्तुं “संखिपीयती”ति-आदि वुत्तं. तत्थापीति “कम्मन्”ति वुत्तकम्मसम्भारेपि. गमनधम्मन्ति भङ्गुपगमनधम्मं. तेन इत्तरन्ति भङ्गपरन्ति वुत्तं होति. तेनाति विनस्सनधम्मतादीपकेन इत्तरसद्देन. निस्सारतं अत्तसाराभावं दीपेति. एवं “इत्तरन्”ति-आदिना अनिच्चं चलं इत्तरं अद्धुवन्ति चतुन्नं पदानं अत्थविसेसवाचितं दस्सेति. Ýh±nasoti एत्थ वुत्तट्ठानं नाम पच्चयो. अञ्ञम्पीति अञ्ञत्थ वुत्तं. तस्स तस्स फलस्स. धम्ममत्तसम्भवे सति वट्टुपच्छेदे सतीति योजना. एवन्ति वुत्तप्पकारेन समुच्चयत्थे च-सद्दे सति. सच्चानियेव पभवोति समानाधिकरणपक्खं सन्धायाह “सच्चप्पभवतोति सच्चतो”ति. “यस्स पहानत्थं भगवति ब्रह्मचरियं वुस्सती”ति एवंभूतं अरियसच्चं विसेसं अकत्वा. तेहि सोकादीहि. “सोकदोमनस्सुपायासा अविज्जाय अवियोगिनो”ति-आदिना पुब्बे वुत्तनयेन सिद्धाय अविज्जाय. अत्तनोयेवाति पच्चयुप्पन्नं अनपेक्खित्वा अत्तनोयेव पवत्तसङ्खातकिच्चतो. सोकादयोपि हीति एत्थ हि-सद्दो हेतु-अत्थो. यस्मा “सोकादयो पच्चयायत्ता अवसवत्तिनो”ति इदं “जातिपच्चया…पे… सम्भवन्ती”ति एतेन वचनेन सिद्धं, तस्मा तं “अत्ता सोचती”ति-आदिदस्सननिवारणन्ति अत्थो. सति च परिग्गहे रज्जं विय गतियो अनेकानत्थानुबन्धना, ताहि च विञ्ञाणस्स उपद्दुतताति दस्सेतुं “सङ्खारपरिग्गहितं…पे… रज्जे”ति वुत्तन्ति एवं वा एत्थ अत्थो दट्ठब्बो. यथा-उपट्ठितानि कम्मादीनि चुति-आसन्नजवनेहि परिकप्पेत्वा विय गहितानि पटिसन्धिविञ्ञाणेनपि परिकप्पितानि विय होन्ति, तं पनस्स परिकप्पनं अत्थतो आरम्मणकरणमेवाति वुत्तं “परि…पे… तो”ति. सङ्कप्पनं वा परिकप्पनन्ति वुत्तं “वितक्केन वितक्कनतो”ति. ससम्भारचक्खु-आदयो सळायतनस्स पतिट्ठाविसेसो. यदाकाराय जातिया यदाकारं जरामरणं सम्भवति, सम्भवन्तञ्च यथानुपुब्बं पवत्तं, सो अत्थो जातिपच्चयसम्भूतसमुदागतट्ठो, सहितस्स समुदितस्स पुग्गलस्स जीरणभिज्जनावत्था धम्मा जरामरणापदेसेन वुत्ता, सा च नेसं अवत्था जातिपुब्बिका, ते च समुदिता एव पवत्तन्तीति एवं जातितो जरामरणस्स सम्भूतसमुदागतट्ठो वेदितब्बो. जातितो जरामरणं न न होति होतियेव एकन्तेन जातस्स जरामरणसम्भवतो, न च जातिं विना होति अजातस्स तदभावतोति जरामरणस्स जातिपच्चयतं अन्वयब्यतिरेकेहि विभावेति “न जातितो”ति-आदिना. इत्थन्ति जातिपच्चया जरामरणस्स निब्बत्ताकारं वदति. निरोधा निरोधसङ्खातन्ति पच्चयनिरोधा पच्चयुप्पन्ननिरोधसङ्खातं. अनुलोमदेसनाय च वेमज्झतो पट्ठायाति योजना. अपुञ्ञाभिसङ्खारेकदेसो सरागो रागेन सहजेकट्ठोति कत्वा. सब्बोपि अपुञ्ञाभिसङ्खारो सरागो पहानेकट्ठभावतो. यस्मा पन अकुसलधम्मो अकुसलधम्मस्स सभागो, अनकुसलधम्मो विसभागो, यथारहं पच्चयो च होति, तस्मा “अपटिपक्खभावतो, रागप्पवड्ढको”ति च वुत्तं “तदेव विञ्ञाणं सन्धावति संसरती”ति मिच्छाभिनिवेससब्भावतो संसरणकिरियायपि सब्यापारता विञ्ञाणस्स वुत्ता. सब्यापारताभिनिवेसबलवताय, सङ्कन्ति-अभिनिवेसबलवतायाति पच्चेकं योजेतब्बं. “असहवत्तनतो, सहवत्तनतो”ति एतेन असहवुत्ति विनिब्भोगो, सहवुत्ति अविनिब्भोगोति दस्सेति. सभावाधिगमनिमित्तता ओभासनं. चक्खादिसन्निस्सयेन हि पञ्चविञ्ञाणानि रूपादिसभावं उपलभन्ति. इतरे फुसनसङ्गतिसन्निपातट्ठा. छन्नन्ति छन्नम्पि सम्फस्सानं. आदानन्ति उपसद्देन विनापि दळ्हगाहो अधिप्पेतोति आह “आदानट्ठो चतुन्नम्पि उपादानानं समानो”ति. गहणन्ति निकामनवसेन विसयस्स पटिच्छन्नन्ति वुत्तं “गहणट्ठो कामुपादानस्सा”ति. इतरेसन्ति दिट्ठुपादानादीनं. तस्माति विभत्तिया अलुत्तभावतो. तेनाति खिपनसद्देन. हानि वा खीणभावो खयोति “खयट्ठो वा”ति-आदि वुत्तं. द्विन्नन्ति जरामरणानं. मरणूपनयनरसत्ता वा जरायपि मरणट्ठो एव दस्सितो. नीयन्ति गमेन्तीति नया, एकत्तादयो. केहि नीयन्ति? अविज्जादि-अत्थेहीति इममत्थमाह “अविज्जादी”ति-आदिना. सेन भावेनाति सकेन अविज्जादिभावेन, तं अमुञ्चित्वा एव. न हि अविज्जादिविनिमुत्तं एकत्तं नाम किञ्चि परमत्थतो अत्थि. सेन भावेनाति वा सकेन एकत्तादिभावेन. अविज्जादीसु विञ्ञायमानो हेतुफलधम्मानं एकसन्ततिपतितादिसङ्खातो एकत्तादिभावो तेनेव सभावेन ञायति, न अविज्जादिभावेनाति. ते हि नेतब्बाति तेसं नया. अत्था एव वा अविज्जादयो. अनेकेपि समाना धम्मा येन सन्तानानुपच्छेदेन “एकन्”ति ञायन्ति वोहरीयन्ति, सो तत्थ करणभावेन वत्तब्बतं अरहति, तथा इतरेपीति आह “एकत्तादीहि च अत्था ‘एकन्’ति-आदिना नीयन्ती”ति. तत्थ नीयन्तीति ञायन्ति, पञ्ञापीयन्ति च. पुरिमपच्छिमानं धम्मानं निरोधुप्पादनिरन्तरताय नामकायस्स, सम्बन्धवुत्तिताय रूपकायस्स, उभयस्स च अञ्ञमञ्ञसन्निस्सितताय दुविञ्ञेय्यनानतो एकीभूतस्स विय घनभावप्पबन्धो हेतुफलभावेन सम्बन्धो सम्मा तानोति सन्तानो, तस्स अनुपच्छेदो तथापवत्ति एकत्तन्ति आह “सन्तानानुपच्छेदो एकत्तन्”ति. सम्बन्धरहितस्साति हेतुफलभावेन अञ्ञमञ्ञसम्बन्धभावरहितस्स. सत्तन्तरोति अञ्ञो सत्तो. उच्छेददिट्ठिमुपादियतीति यथानुरूपकारणतो फलप्पवत्तिं असमनुपस्सन्तो नानासन्ताने विय असम्बन्धनानत्तदस्सनतो हेतुभावरहितानं निप्पयोजनानं पुरिमुप्पन्नानं धम्मानं निरोधे हेतुनियमाभावतो एकन्तेन उप्पत्ति न युत्ता, तथा सन्तानेन उप्पत्ति, सदिसभावेन उप्पत्ति, समानजातिदेसपरिणामवयरूपबलसण्ठानानं उप्पत्ति न युत्ताति-आदीनि विकप्पेन्तो उच्छेददिट्ठिं गण्हाति. कस्मा उप्पत्ति न सियाति वालिकाहि विय तिलेहिपि तेलस्स, उच्छुतो विय गावितोपि खीरस्स अञ्ञाभावतो केन कारणेन तेहि तेसं उप्पत्ति न सिया, इतरेहि एव च नेसं उप्पत्ति होतीति. तस्माति अञ्ञस्स अञ्ञतो उप्पत्तियं सब्बस्स सब्बसो उप्पत्तिया भवितब्बं, न चेतं अत्थि, तस्मा. यस्मा नियतिवादी अनुरूपा हेतुतो फलुप्पत्तिं न इच्छति, सभावसिद्धमेव च धम्मप्पवत्तिं इच्छति, तस्मा “अविज्जमानेपि हेतुम्ही”ति वुत्तं. सभावसिद्धा एव हि अच्छेज्जसुत्तावुताभेज्जमणि विय कमलङ्घनरहिता तथा तथा सरीरिन्द्रियसुखादिभावपरिणामाय नियतियाव काया समागच्छन्ति, यतो गतिजातिबन्धा, अपवग्गो च होतीति नियतिवादो. तेनाह “नियतताय…पे… पवत्तन्ती”ति. नियति-अत्थो वुत्तोयेव. एतस्स अत्थस्स साधकं सुत्तं. आकुलमेव, आकुलभावो वा आकुलकं. जटिताति हेट्ठुपरियवसेन पवत्तमानेहि किलेसकम्मविपाकेहि जातजटा. नीडन्ति कुलावकं. संसारन्ति इध सम्पत्तिभवप्पबन्धमाह अपायादिपदेहि दुग्गतिप्पबन्धस्स वुत्तत्ता.
भवचक्ककथावण्णना निट्ठिता.
सुत्तन्तभाजनीयवण्णना निट्ठिता.