4. सच्चविभङ्गो
1. सुत्तन्तभाजनीयं
उद्देसवण्णना
189. सासनक्कमोति अरियसच्चानि वुच्चन्ति अरियसच्चदेसना वा. सकलञ्हि सासनं भगवतो वचनं सच्चविनिमुत्तं नत्थीति सच्चेसु कमति, सीलसमाधिपञ्ञासङ्खातं वा सासनं एतेसु कमति, तस्मा कमति एत्थाति कमो, किं कमति? सासनं, सासनस्स कमो सासनक्कमोति सच्चानि सासनपवत्तिट्ठानानि वुच्चन्ति, तंदेसना च तब्बोहारेनाति. तथाति तंसभावाव. अवितथाति अमुसासभावा. अनञ्ञथाति अञ्ञाकाररहिता. दुक्खदुक्खतातंनिमित्तताहि अनिट्ठता पीळनट्ठो, द्विधापि परिदहनं, किलेसदाहसमायोगो वा सन्तापट्ठोति अयमेतेसं विसेसो. पुग्गलहिंसनं वा पीळनं, अत्तनो एव तिखिणभावो सन्तापनं सन्तापोति. एत्थ च पीळनट्ठो दुक्खस्स सरसेनेव आविभवनाकारो, इतरे यथाक्कमं समुदयमग्गनिरोधदस्सनेहि आविभवनाकाराति अयं चतुन्नम्पि विसेसो. तत्रतत्राभिनन्दनवसेन ब्यापेत्वा ऊहनं रासिकरणं दुक्खनिब्बत्तनं आयूहनं, समुदयतो आगच्छतीति वा आयं, दुक्खं. तस्स ऊहनं पवत्तनं आयूहनं, सरसाविभावनाकारो एसो. निददाति दुक्खन्ति निदानं, इदं तं दुक्खन्ति सम्पटिच्छापेन्तं विय समुट्ठापेतीति अत्थो. दुक्खदस्सनेन चायं निदानट्ठो आवि भवति. संयोगपलिबोधट्ठा निरोधमग्गदस्सनेहि, ते च संसारसंयोजनमग्गनिवारणाकारा दट्ठब्बा. निस्सरन्ति एत्थ सत्ता, सयमेव वा निस्सटं विसंयुत्तं सब्बसङ्खतेहि सब्बुपधिपटिनिस्सग्गभावतोति निस्सरणं. अयमस्स सभावेन आविभवनाकारो. विवेकासङ्खतामतट्ठा समुदयमग्गदुक्खदस्सनाविभवनाकारा, समुदयक्खय-अप्पच्चय-अविनासिता वा. संसारतो निग्गमनं निय्यानं. अयमस्स सरसेन पकासनाकारो, इतरे समुदयनिरोधदुक्खदस्सनेहि. तत्थ पलिबोधुपच्छेदवसेन निब्बानाधिगमोव निब्बाननिमित्तता हेत्वट्ठो. पञ्ञापधानत्ता मग्गस्स निब्बानदस्सनं, चतुसच्चदस्सनं वा दस्सनट्ठो. चतुसच्चदस्सने किलेसदुक्खसन्तापवूपसमने च आधिपच्चं करोन्ति मग्गङ्गधम्मा सम्पयुत्तधम्मेसूति सो मग्गस्स अधिपतेय्यट्ठोति. विसेसतो वा आरम्मणाधिपतिभूता मग्गङ्गधम्मा होन्ति मग्गाधिपतिनो धम्माति वचनतोति सो तेसं आकारो अधिपतेय्यट्ठो. एवमादि आहाति सम्बन्धो. तत्थ अभिसमयट्ठोति अभिसमेतब्बट्ठो, अभिसमयस्स वा विसयभूतो अत्थो अभिसमयट्ठो, अभिसमयस्सेव वा पवत्ति-आकारो अभिसमयट्ठो, सो चेत्थ अभिसमेतब्बेन पीळनादिना दस्सितोति दट्ठब्बो. कुच्छितं खं दुक्खं. समागमो समेतन्ति-आदीसु केवलस्स आगम-सद्दस्स एत-सद्दस्स च पयोगे संयोगत्थस्स अनुपलब्भनतो सं-सद्दस्स च पयोगे उपलब्भनतो संयोगं दीपेतीति आह, एवं उप्पन्नं उदितन्ति एत्थापि. अय-सद्दो गति-अत्थसिद्धो हेतु-सद्दो विय कारणं दीपेति अत्तनो फलनिप्फादनेन अयति पवत्तति, एति वा एतस्मा फलन्ति अयोति, संयोगे उप्पत्तिकारणं समुदयोति एत्थ विसुं पयुज्जमानापि उपसग्ग-सद्दा सधातुकं संयोगत्थं उप्पादत्थञ्च दीपेन्ति किरियाविसेसकत्ताति वेदितब्बा. अभावो एत्थ रोधस्साति निरोधोति एतेन निब्बानस्स दुक्खविवेकभावं दस्सेति. समधिगते तस्मिं तदधिगमवतो पुग्गलस्स रोधाभावो पवत्तिसङ्खातस्स रोधस्स पटिपक्खभूताय निवत्तिया अधिगतत्ताति एतस्मिञ्चत्थे अभावो एतस्मिं रोधस्साति निरोधो-इच्चेव पदसमासो. दुक्खाभावो पनेत्थ पुग्गलस्स, न निब्बानस्सेव. अनुप्पादो एव निरोधो अनुप्पादनिरोधो. आयतिभवादीसु अप्पवत्ति, न पन भङ्गोति भङ्गवाचकं निरोध-सद्दं निवत्तेत्वा अनुप्पादवाचकं गण्हाति. एतस्मिं अत्थे कारणे फलोपचारं कत्वा निरोधपच्चयो निरोधोति वुत्तो. पटिपदा च होति पुग्गलस्स दुक्खनिरोधप्पत्तिया. ननु सा एव दुक्खनिरोधप्पत्तीति तस्सा एव सा पटिपदाति न युज्जतीति? न, पुग्गलाधिगमस्स येहि सो अधिगच्छति, तेसं कारणभूतधम्मानञ्च पत्तिभावेन पटिपदाभावेन च वुत्तत्ता. सच्छिकिरियासच्छिकरणधम्मानं अञ्ञत्ताभावेपि हि पुग्गलसच्छिकिरियधम्मभावेहि नानत्तं कत्वा निद्देसो कतो. अथ वा दुक्खनिरोधप्पत्तिया निट्ठानं फलन्ति तस्सा दुक्खनिरोधप्पत्तिया पटिपदता दट्ठब्बा. बुद्धादयो अरिया पटिविज्झन्तीति एत्थ पटिविद्धकाले पवत्तं बुद्धादिवोहारं अगमा राजगहं बुद्धोति-आदीसु (सु. नि. 410) विय पुरिमकालेपि आरोपेत्वा बुद्धादयोति वुत्तं. ते हि बुद्धादयो चतूहि मग्गेहि पटिविज्झन्तीति. अरियपटिविज्झितब्बानि सच्चानि अरियसच्चानीति चेत्थ पुरिमपदे उत्तरपदलोपो दट्ठब्बो. अरिया इमन्ति पटिविज्झितब्बट्ठेन एकत्तं उपनेत्वा इमन्ति वुत्तं. तस्माति तथागतस्स अरियत्ता तस्स सच्चानीति अरियसच्चानीति वुच्चन्तीति अत्थो. तथागतेन हि सयं अधिगतत्ता, तेनेव पकासितत्ता, ततो एव च अञ्ञेहि अधिगमनीयत्ता तानि तस्स होन्तीति. अरियभावसिद्धितोपीति एत्थ अरियसाधकानि सच्चानि अरियसच्चानीति पुब्बे विय उत्तरपदलोपो दट्ठब्बो. अरियानि सच्चानीतिपीति एत्थ अवितथभावेन अरणीयत्ता अधिगन्तब्बत्ता अरियानि, अरियवोहारो वा अयं अविसंवादको अवितथरूपो दट्ठब्बो. बाधनलक्खणन्ति एत्थ दुक्खदुक्खतन्निमित्तभावो बाधना, उदयब्बयपीळितता वा. भवादीसु जाति-आदिवसेन चक्खुरोगादिवसेन च अनेकधा दुक्खस्स पवत्तनमेव पुग्गलस्स सन्तापनं, तदस्स किच्चं रसो. पवत्तिनिवत्तीसु संसारमोक्खेसु पवत्ति हुत्वा गय्हतीति पवत्तिपच्चुपट्ठानं. पभवति एतस्मा दुक्खं पटिसन्धियं निब्बत्तति पुरिमभवेन पच्छिमभवो घटितो संयुत्तो हुत्वा पवत्ततीति पभवो. एवम्पि तण्हानुसये अनूहते निब्बत्तती दुक्खमिदं पुनप्पुनन्ति (ध. प. 338) एवं पुनप्पुनं उप्पादनं अनुपच्छेदकरणं. भवनिस्सरणनिवारणं पलिबोधो. रागक्खयादिभावेन सब्बदुक्खसन्तता सन्ति. अच्चुतिरसन्ति अच्चुतिसम्पत्तिकं. चवनं वा किच्चन्ति तदभावं किच्चमिव वोहरित्वा अच्चुतिकिच्चन्ति अत्थो. अचवनञ्च सभावस्सापरिच्चजनं अविकारता दट्ठब्बा. पञ्चक्खन्धनिमित्तसुञ्ञताय अविग्गहं हुत्वा गय्हतीति अनिमित्तपच्चुपट्ठानं. अनुसयुपच्छेदनवसेन संसारचारकतो निग्गमनूपायभावो निय्यानं. निमित्ततो पवत्ततो च चित्तस्स वुट्ठानं हुत्वा गय्हतीति वुट्ठानपच्चुपट्ठानं. असुवण्णादि सुवण्णादि विय दिस्समानं मायाति वत्थुसब्भावा तस्सा विपरीतता वुत्ता. उदकं विय दिस्समाना पन मरीचि उपगतानं तुच्छा होति, वत्थुमत्तम्पि तस्सा न दिस्सतीति विसंवादिका वुत्ता. मरीचिमाया-अत्तानं विपक्खो भावो तच्छाविपरीतभूतभावो. अरियञाणस्साति अवितथगाहकस्स ञाणस्स, तेन पटिवेधपच्चवेक्खणानि गय्हन्ति, तेसञ्च गोचरभावो पटिविज्झितब्बता-आरम्मणभावो च दट्ठब्बो. अग्गिलक्खणं उण्हत्तं. तञ्हि कत्थचि कट्ठादि-उपादानभेदेपि विसंवादकं विपरीतं अभूतं वा कदाचि न होति. ब्याधिधम्मा जराधम्मा, अथो मरणधम्मिनोति (a. नि. 3.39; 5.57) एत्थ वुत्ता जाति-आदिका लोकपकति. मनुस्सानं उद्धं दीघता, एकच्चानं तिरच्छानानं तिरियं दीघता, वुद्धिनिट्ठं पत्तानं पुन अवड्ढनं एवमादिका चाति वदन्ति. तच्छाविपरीतभूतभावेसु पच्छिमो तथता, पठमो अवितथता, मज्झिमो अनञ्ञथताति अयमेतेसं विसेसो. दुक्खा अञ्ञं न बाधकन्ति कस्मा वुत्तं, ननु तण्हापि जाति विय दुक्खनिमित्तताय बाधिकाति? न, बाधकपभवभावेन विसुं गहितत्ता. जाति-आदीनं विय वा दुक्खस्स अधिट्ठानभावो दुक्खदुक्खता च बाधकता, न दुक्खस्स पभवकताति नत्थि तण्हाय पभवकभावेन गहिताय बाधकत्तप्पसङ्गो. तेनाह दुक्खा अञ्ञं न बाधकन्ति. बाधकत्तनियामेनाति दुक्खं बाधकमेव, दुक्खमेव बाधकन्ति एवं द्विधापि बाधकत्तावधारणेनाति अत्थो. तं विना नाञ्ञतोति सतिपि अवसेसकिलेस-अवसेसाकुसलसासवकुसलमूलावसेससासवकुसलधम्मानं दुक्खहेतुभावे न तण्हाय विना तेसं दुक्खहेतुभावो अत्थि, तेहि पन विनापि तण्हाय दुक्खहेतुभावो अत्थि कुसलेहि विना अकुसलेहि, रूपावचरादीहि विना कामावचरादीहि च तण्हाय दुक्खनिब्बत्तकत्ता. तच्छनिय्यानभावत्ताति द्विधापि नियमेन तच्छो निय्यानभावो एतस्स, न मिच्छामग्गस्स विय विपरीतताय, लोकियमग्गस्स विय वा अनेकन्तिकताय अतच्छोति तच्छनिय्यानभावो, मग्गो. तस्स भावो तच्छनिय्यानभावत्तं, तस्मा तच्छनिय्यानभावत्ता. सब्बत्थ द्विधापि नियमेन तच्छाविपरीतभूतभावो वुत्तोति आह इति तच्छाविपल्लासाति-आदि. सच्च-सद्दस्स सम्भवन्तानं अत्थानं उद्धरणं, सम्भवन्ते वा अत्थे वत्वा अधिप्पेतत्थस्स उद्धरणं अत्थुद्धारो. विरतिसच्चेति मुसावादविरतियं. न हि अञ्ञविरतीसु सच्च-सद्दो निरुळ्होति. इदमेव सच्चं, मोघमञ्ञन्ति गहिता दिट्ठि दिट्ठिसच्चं. अमोसधम्मं निब्बानं तदरिया सच्चतो विदूति (सु. नि. 763) अमोसधम्मत्ता निब्बानं परमत्थसच्चं वुत्तं. तस्स पन तंसम्पापकस्स च मग्गस्स पजानना पटिवेधो अविवादकारणन्ति द्वयम्पि एकञ्हि सच्चं न दुतियमत्थि, यस्मिं पजा नो विवदे पजानन्ति (सु. नि. 890; महानि. 119) मिस्सा गाथाय सच्चन्ति वुत्तं. नेतं दुक्खं अरियसच्चन्ति आगच्छेय्य, नेतं ठानं विज्जतीति एतेन जाति-आदीनं दुक्ख-अरियसच्चभावे अविपरीततं दस्सेति, अञ्ञं दुक्खं अरियसच्चन्ति आगच्छेय्य, नेतं ठानं विज्जतीति इमिना दुक्ख-अरियसच्चभावस्स जाति-आदीसु नियततं. सचेपि कथञ्चि कोचि एवंचित्तो आगच्छेय्य, पञ्ञापने पन सहधम्मेन पञ्ञापने अत्तनो वादस्स च पञ्ञापने समत्थो नत्थीति दस्सेतुं अहमेतं
पे
पञ्ञापेस्सामीति आगच्छेय्य, नेतं ठानं विज्जतीति वुत्तं. जाति-आदीनं अनञ्ञथता अञ्ञस्स च तथाभूतस्स अभावोयेवेत्थ ठानाभावो. सचेपि कोचि आगच्छेय्य, आगच्छतु, ठानं पन नत्थीति अयमेत्थ सुत्तत्थो. एस नयो दुतियसुत्तेपि. तत्थ पन सम्पत्तता पच्चक्खता च पठमता, तंनिमित्तता दुतियता, तदुपसमता ततियता, तंसम्पापकता चतुत्थताति दट्ठब्बा. निब्बुतिकामेन परिजाननादीहि अञ्ञं किञ्चि किच्चं कातब्बं नत्थि, धम्मञाणकिच्चं वा इतो अञ्ञं नत्थि, परिञ्ञेय्यादीनि च एतप्परमानेवाति चत्तारेव वुत्तानि. तण्हाय आदीनवदस्सावीनं वसेन तण्हावत्थु-आदीनं एतंपरमतायाति वुत्तं. तथा आलये पञ्चकामगुणसङ्खाते, सकलवत्थुकामसङ्खाते, भवत्तयसङ्खाते वा दुक्खे दोसदस्सावीनं वसेन आलयादीनं एतंपरमतायाति वुत्तं. सहेतुकेन दुक्खेनाति एतेन दुक्खस्स अब्बोच्छिन्नतादस्सनेन अतिसंवेगवत्थुतं दस्सेति. न पटिवेधञाणं विय सकिदेव बुज्झति, अथ खो अनु अनु बुज्झनतो अनुबोधो, अनुस्सवाकारपरिवितक्कदिट्ठिनिज्झानक्खन्ति-अनुगतो वा बोधो अनुबोधो. न हि सो पच्चक्खतो बुज्झति, अनुस्सवादिवसेन पन कप्पेत्वा गण्हातीति. किच्चतोति परिजाननादितो. तंकिच्चकरणेनेव हि तानि तस्स पाकटानि. विवट्टानुपस्सनाय हि सङ्खारेहि पतिलीयमानमानसस्स उप्पज्जमानं मग्गञाणं विसङ्खारं दुक्खनिस्सरणं आरम्मणं कत्वा दुक्खं परिच्छिन्दति, दुक्खगतञ्च तण्हं पजहति, निरोधञ्च फुसति आदिच्चो विय पभाय, सम्मासङ्कप्पादीहि सह उप्पन्नं तं मग्गं भावेति, न च सङ्खारे अमुञ्चित्वा पवत्तमानेन ञाणेन एतं सब्बं सक्का कातुं निमित्तपवत्तेहि अवुट्ठितत्ता, तस्मा एतानि किच्चानि करोन्तं तं ञाणं दुक्खादीनि विभावेति तत्थ सम्मोहनिवत्तनेनाति चत्तारिपि सच्चानि पस्सतीति वुत्तं. दुक्खसमुदयम्पि सो पस्सतीति कालन्तरदस्सनं सन्धाय वुत्तन्ति चे? न, यो नु खो, आवुसो, दुक्खं पस्सति, दुक्खसमुदयम्पि सो पस्सतीति-आदिना (सं. नि. 5.1100) एकदस्सिनो अञ्ञत्तयदस्सिताविचारणाय तस्सा साधनत्थं गवंपतित्थेरेन इमस्स सुत्तस्स आहरितत्ता पच्चेकञ्च सच्चेसु दिस्समानेसु अञ्ञत्तयदस्सनस्स योजितत्ता. अञ्ञथा अनुपुब्बाभिसमये पुरिमदिट्ठस्स पच्छा अदस्सनतो समुदयादिदस्सिनो दुक्खादिदस्सनता न योजेतब्बा सियाति. सुद्धसङ्खारपुञ्जमत्तदस्सनतो सक्कायदिट्ठिपरियुट्ठानं निवारेति. लोकसमुदयं खो, कच्चान, यथाभूतं सम्मप्पञ्ञाय पस्सतो या लोके नत्थिता, सा न होतीति वचनतो समुदयदस्सनं हेतुफलप्पबन्धाविच्छेददस्सनवसेन उच्छेददिट्ठिपरियुट्ठानं निवत्तेति. लोकनिरोधं खो
पे
पस्सतो या लोके अत्थिता, सा न होतीति (सं. नि. 2.15) वचनतो निरोधदस्सनं हेतुनिरोधा फलनिरोधदस्सनवसेन सस्सतदिट्ठिपरियुट्ठानं निवारेति. अत्तकारस्स पच्चक्खदस्सनतो मग्गदस्सनेन नत्थि अत्तकारे, नत्थि परकारे, नत्थि पुरिसकारेति-आदिकं (दी. नि. 1.168) अकिरियदिट्ठिपरियुट्ठानं पजहति. नत्थि हेतु, नत्थि पच्चयो सत्तानं संकिलेसाय, अहेतू अप्पच्चया सत्ता संकिलिस्सन्ति. नत्थि हेतु
पे
विसुद्धिया, अहेतू अप्पच्चया सत्ता विसुज्झन्तीति-आदिका अहेतुकदिट्ठि च इध अकिरियदिट्ठिग्गहणेन गहिताति दट्ठब्बा. सापि हि विसुद्धिमग्गदस्सनेन पहीयतीति. दुक्खञाणं समुदयफलस्स दुक्खस्स अधुवादिभावं पस्सतीति फले विप्पटिपत्तिं निवत्तेति. इस्सरो लोकं पवत्तेति निवत्तेति चाति इस्सरकारणिनो वदन्ति, पधानतो आवि भवति, तत्थेव च पतिलीयतीति पधानकारणिनो. कालवसेनेव पवत्तति निवत्तति चाति कालवादिनो. सभावेनेव सम्भोति विभोति चाति सभाववादिनो. आदि-सद्देन अणूहि लोको पवत्तति, सब्बं पुब्बेकतहेतूति एवमादि अकारणपरिग्गहो दट्ठब्बो. रामुदकाळारादीनं विय अरूपलोके, निगण्ठादीनं विय लोकथुपिकाय अपवग्गो मोक्खोति गहणं आदि-सद्देन पधानस्स अप्पवत्ति, गुणवियुत्तस्स अत्तनो सकत्तनि अवट्ठानं, ब्रह्मुना सलोकता, दिट्ठधम्मनिब्बानवादाति एवमादिग्गहणञ्च दट्ठब्बं. एत्थ गुणवियुत्तस्साति बुद्धिसुखदुक्ख-इच्छादोसपयत्तधम्माधम्मसङ्खारेहि नवहि अत्तगुणेहि विप्पयुत्तस्साति कणादभक्खवादो. इन्द्रियतप्पनपुत्तमुखदस्सनादीहि विना अपवग्गो नत्थीति गहेत्वा तथापवत्तनं कामसुखल्लिकानुयोगो. अज्झत्तिकबाहिरेसु द्वादससु आयतनेसु कामभवविभवतण्हावसेन द्वादस तिका छत्तिंस तण्हाविचरितानि. खुद्दकवत्थुविभङ्गे वा आगतनयेन कालविभागं अनामसित्वा वुत्तानि. वीमंसिद्धिपादादयो बोधिपक्खिया किच्चनानत्तेन वुत्ता, अत्थतो एकत्ता सम्मादिट्ठिमुखेन तत्थ अन्तोगधा. तयो नेक्खम्मवितक्कादयोति लोकियक्खणे अलोभमेत्ताकरुणासम्पयोगवसेन भिन्ना मग्गक्खणे लोभब्यापादविहिंसासमुच्छेदवसेन तयोति एकोपि वुत्तो. एस नयो सम्मावाचादीसु. अप्पिच्छतासन्तुट्ठितानं पन भावे सम्मा-आजीवसम्भवतो तेन तेसं सङ्गहो दट्ठब्बो. भवन्तरेपि जीवितहेतुपि अरियेहि अवीतिक्कमनीयत्ता अरियकन्तानं सम्मावाचादिसीलानं गहणेन येन सद्धाहत्थेन तानि परिग्गहेतब्बानि, सो सद्धाहत्थो गहितोयेव होतीति ततो अनञ्ञानि सद्धिन्द्रियसद्धाबलानि तत्थ अन्तोगधानि होन्ति. तेसं अत्थितायाति सद्धिन्द्रियसद्धाबलछन्दिद्धिपादानं अत्थिताय सीलस्स अत्थिभावतो तिविधेनपि सीलेन ते तयोपि गहिताति तत्थ अन्तोगधा. चित्तसमाधीति चित्तिद्धिपादं वदति. चित्तं पञ्ञञ्च भावयन्ति (सं. नि. 1.23, 192) हि चित्तमुखेन समाधि वुत्तोति समाधिमुखेन चित्तम्पि वत्तब्बतं अरहति. चित्तिद्धिपादभावनाय पन समाधिपि अधिमत्तो होतीति वीमंसिद्धिपादादिवचनं विय चित्तिद्धिपादवचनं अवत्वा इध चित्तसमाधीति वुत्तं. पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियतीति (दी. नि. 3.359; सं. नि. 5.376; a. नि. 3.96; 11.12) वचनतो समाधि-उपकारा पीतिपस्सद्धियो, तस्मा समाधिग्गहणेन गहिता, उपेक्खा पन समाधि-उपकारकतो तंसदिसकिच्चतो च, तस्मा सम्मासमाधिवसेन एतेसं अन्तोगधता दट्ठब्बा. भारो विय विघातकत्ता. दुब्भिक्खमिव बाधकत्ता. निब्बानपरमं सुखन्ति (म. नि. 2.215, 217; ध. प. 203, 204) सुखभावतो सुभिक्खमिव. अनिट्ठभावतो सासङ्कसप्पटिभयतो च दुक्खं वेरीविसरुक्खभय-ओरिमतीरूपमं. तथत्थेनाति तथसभावेन, परिञ्ञेय्यभावेनाति अत्थो. एतेन अरियसच्चद्वयं सिया दुक्खं, न अरियसच्चं, सिया अरियसच्चं, न दुक्खन्ति इममत्थं दस्सेति. अरियसच्च-सद्दपरा हि दुक्खादिसद्दा परिञ्ञेय्यादिभावं वदन्ति. तेनेव अरियसच्च-सद्दानपेक्खं दुक्ख-सद्दं सन्धाय मग्गसम्पयुत्तसामञ्ञफलधम्मानं आदिपदसङ्गहो वुत्तो, तदपेक्खं सन्धाय चतुत्थपदसङ्गहो. समुदयादीसु अवसेसकिलेसादयो समुदयो, न अरियसच्चं, सङ्खारनिरोधो निरोधसमापत्ति च निरोधो, न अरियसच्चं, अरियमग्गतो अञ्ञानि मग्गङ्गानि मग्गो, न अरियसच्चन्ति इमिना नयेन योजना कातब्बा. दुक्खं वेदनीयम्पि सन्तं वेदकरहितं, केवलं पन तस्मिं अत्तनो पच्चयेहि पवत्तमाने दुक्खं वेदेतीति वोहारमत्तं होति. एवं इतरेसुपि. किरियाव विज्जतीति समुदयमेव वदति, तस्स वा दुक्खपच्चयभावं. मग्गो अत्थीति वत्तब्बे मग्गमत्थीति ओकारस्स अभावो कतोति दट्ठब्बो. गमकोति गन्ता. सासवता असुभताति कत्वा निरोधमग्गा सुभा एव. दुक्खादीनं परियायेन समुदयादिभावो च अत्थि, न पन निरोधभावो, निरोधस्स वा दुक्खादिभावोति न अञ्ञमञ्ञसमङ्गिताति आह निरोधसुञ्ञानि वाति-आदि. समुदये दुक्खस्साभावतोति पोनोब्भविकाय तण्हाय पुनब्भवस्स अभावतो. यथा वा पकतिवादीनं विकाराविभावतो पुब्बे पटिप्पलीना च पकतिभावेनेव तिट्ठन्ति, न एवं समुदयसम्पयुत्तम्पि दुक्खं समुदयभावेन तिट्ठतीति आह समुदये दुक्खस्साभावतोति. यथा अविभत्तेहि विकारेहि महन्ता विसेसिन्द्रियभूतविसेसेहि पकतिभावेनेव ठितेहि पकति सगब्भा पकतिवादीनं, एवं न फलेन सगब्भो हेतूति अत्थो. दुक्खसमुदयानं निरोधमग्गानञ्च असमवायाति एतं विवरन्तो आह न हेतुसमवेतं हेतुफलन्ति-आदि. तत्थ इध तन्तूसु पटो, कपालेसु घटो, बिरणेसु कटो, द्वीसु अणूसु द्वि-अणुकन्ति-आदिना इध बुद्धिवोहारजनको अविसुं सिद्धानं सम्बन्धो समवायो, तेन समवायेन कारणेसु द्वीसु अणूसु द्वि-अणुकं फलं समवेतं एकीभूतमिव सम्बन्धं, तीसु अणूसु ति-अणुकन्ति एवं महापथविमहा-उदकमहा-अग्गिमहावातक्खन्धपरियन्तं फलं अत्तनो कारणेसु समवेतन्ति समवायवादिनो वदन्ति. एवं पन वदन्तेहि अपरिमाणेसु कारणेसु महापरिमाणं एकं फलं समवेतं अत्तनो अन्तोगधेहि कारणेहि सगब्भं असुञ्ञन्ति वुत्तं होति, एवमिध समवायाभावा फले हेतु नत्थीति हेतुसुञ्ञं फलन्ति अत्थो. पवत्तिभावतोति संसारस्स पवत्तिभावतो. चतु-आहारभेदतोति इमिना चत्तारो आहारभेदे तेहि भिन्ने तप्पच्चयधम्मभेदे च सङ्गण्हाति. रूपाभिनन्दनादिभेदो रूपादिखन्धवसेन, आरम्मणवसेन वा. उपादानेहि उपादीयतीति उपादि, उपादानक्खन्धपञ्चकं. निब्बानञ्च तंनिस्सरणभूतं तस्स वूपसमो तंसन्तीति कत्वा तस्स याव पच्छिमं चित्तं, ताव सेसतं, ततो परञ्च अनवसेसतं उपादाय स-उपादिसेसनिब्बानधातु अनुपादिसेसनिब्बानधातूति द्विधा वोहरीयतीति. सम्मादिट्ठि सम्मासङ्कप्पो विपस्सना, इतरे समथोति वदन्ति. सीलम्पि हि समथस्स उपकारकत्ता समथग्गहणेन गय्हतीति तेसं अधिप्पायो. अथ वा यानद्वयवसेन लद्धो मग्गो समथो विपस्सनाति आगमनवसेन वुत्तोति दट्ठब्बो. सप्पदेसत्ताति सीलक्खन्धादीनं एकदेसत्ताति अत्थो. सीलक्खन्धादयो हि सब्बलोकियलोकुत्तरसीलादिसङ्गाहका, अरियमग्गो लोकुत्तरोयेवाति तदेकदेसो होति. ओनतसहायो विय वायामो पग्गहकिच्चसामञ्ञतो. अंसकूटं दत्वा ठितसहायो विय सति अपिलापनवसेन निच्चलभावकरणसामञ्ञतो. सजातितोति सवितक्कसविचारादिभेदेसु समानाय समाधिजातियाति अत्थो. किरियतोति समाधि-अनुरूपकिरियतो. ततो एव हि चत्तारो सतिपट्ठाना समाधिनिमित्ता, चत्तारो सम्मप्पधाना समाधिपरिक्खाराति (म. नि. 1.462) सतिवायामानं समाधिस्स निमित्तपरिक्खारभावो वुत्तोति. आकोटेन्तेन वियाति अनिच्चं अनिच्चन्ति-आदिना पञ्ञासदिसेन किच्चेन समन्ततो आकोटेन्तेन विय अनिच्चं खयट्ठेन, दुक्खं भयट्ठेनाति-आदिना परिवत्तन्तेन विय च आदाय ऊहित्वा दिन्नमेव पञ्ञा पटिविज्झति. द्विन्नं समानकालत्तेपि पच्चयभावेन सङ्कप्पस्स पुरिमकालस्स विय निद्देसो कतो. सजातितोति दुक्खे ञाणन्ति-आदीसु समानाय पञ्ञाजातिया. किरियतोति एत्थ पञ्ञासदिसकिच्चं किरियाति वुत्तं, पुब्बे पन समाधि-उपकारकं तदनुरूपं किच्चन्ति अयमेत्थ विसेसो. सब्बं, भिक्खवे, अभिञ्ञेय्यन्ति (सं. नि. 4.46) वचनतो चत्तारिपि अभिमुखं पच्चक्खतो ञातब्बानि, अभिविसिट्ठेन वा ञाणेन ञातब्बानीति अभिञ्ञेय्यानि. दुरभिसम्भवतरन्ति अभिसम्भवितुं साधेतुं असक्कुणेय्यतरं, सत्तिविघातेन दुरधिगमन्ति अत्थो. बाधकपभवसन्तिनिय्यानलक्खणेहि ववत्थानं सलक्खणववत्थानं. दुरवगाहत्थेन गम्भीरत्ताति ओळारिका दुक्खसमुदया. तिरच्छानगतानम्पि हि दुक्खं आहारादीसु च अभिलासो पाकटो, पीळनादि-आयूहनादिवसेन पन इदं दुक्खं, इदमस्स कारणन्ति याथावतो ओगाहितुं असक्कुणेय्यत्ता गम्भीरा, सण्हसुखुमधम्मत्ता निरोधमग्गा सभावतो एव गम्भीरत्ता दुरवगाहा, तेनेव उप्पन्ने मग्गे नत्थि निरोधमग्गानं याथावतो अनवगाहोति. निब्बानम्पि मग्गेन अधिगन्तब्बत्ता तस्स फलन्ति अपदिस्सतीति आह फलापदेसतोति. वुत्तञ्हि दुक्खनिरोधे ञाणं अत्थपटिसम्भिदाति (विभ. 719). मग्गोपि निरोधस्स सम्पापकभावतो हेतूति अपदिस्सतीति आह हेतु-अपदेसतोति. वुत्तम्पि चेतं दुक्खनिरोधगामिनिया पटिपदाय ञाणं धम्मपटिसम्भिदाति (विभ. 719). इति विजञ्ञाति इति-सद्देन विजाननक्कमं दस्सेति. एवं पकारेहीति एवं-सद्देन विजाननकारणभूते नये.
उद्देसवण्णना निट्ठिता.