4. सङ्खारक्खन्धनिद्देसवण्णना
20. हेट्ठिमकोटियाति एत्थाति इदं पठमं हेट्ठिमकोटियाति वचनं सन्धाय वुत्तं. तस्स हि भुम्मवसेन अत्थो गहेतब्बो. तेनाह तत्थ हि पधानं दस्सितन्ति. हेट्ठिमकोटियाव पधानं दस्सितन्ति इममत्थं गहेत्वा यदि एवन्ति-आदिना चोदेति. इतरो हेट्ठिमकोटिया पधानमेव दस्सितन्ति एवमेत्थ नियमो गहेतब्बोति दस्सेन्तो उपरिमकोटिगतभावेनाति-आदिना तं परिहरति. पधानस्सेव दस्सनं. पधाने हि दस्सिते अप्पधानम्पि अत्थतो दस्सितमेव होतीति. तेनाह अट्ठकथायं तंसम्पयुत्तसङ्खारा पन ताय गहिताय गहिताव होन्तीति. यं हेट्ठिमकोटियं लब्भति, तं उपरिमकोटियम्पि लब्भति एवाति आह हेट्ठिमकोटि हि सब्बब्यापिकाति. दुतिये करणनिद्देसतं दस्सेतुं आगताति सम्बन्धोति आह. आगमनकिरिया हि हेट्ठिमकोटिया करणभावेन तत्थ वुत्ताति. यथा च आगमनकिरियाय, एवं वचनकिरियायपि हेट्ठिमकोटिया करणभावो सम्भवतीति दस्सेतुं पुरिमेपि वाति-आदिमाह. एकूनपञ्ञासप्पभेदेति इदं लोकियचित्तुप्पादे पाळि-आगतानं सङ्खारक्खन्धधम्मानं उपरिमकोटिं सन्धाय वुत्तं. येवापनकधम्मेहि सद्धिं उपरिमकोटिया गय्हमानाय तेपञ्ञासाति वत्तब्बं सिया, लोकुत्तरचित्तुप्पादवसेन पन सत्तपञ्ञासाति.
सङ्खारक्खन्धनिद्देसवण्णना निट्ठिता.