1. रूपक्खन्धनिद्देसवण्णना
2. किञ्चीति पदं एकच्चन्ति इमिना समानत्थन्ति आह किञ्चीति पकारन्तरभेदं आमसित्वा अनियमनिदस्सनन्ति. उभयेनाति पकारभेदं अनामसित्वा आमसित्वा च अनियमदस्सनवसेन पवत्तेन यं किञ्चीति पदद्वयेन. अधिप्पेतत्थन्ति रूपं. अतिच्चाति अतिक्कमित्वा. पवत्तितोति पवत्तनतो. नियमनत्थन्ति निवत्तनत्थं. किञ्चाति एत्थ किं-सद्दो पुच्छायं हेतु-अत्थदीपको, करणे चेतं पच्चत्तवचनं, च-सद्दो वचनालङ्कारोति आह केन कारणेन वदेथाति. दुतियविकप्पे पन वुत्तनयेनेव कारणत्थे पवत्तं किं-सद्दं वदेथाति किरियापदसम्बन्धनेन उपयोगवसेन परिणामेत्वा वदति तं कारणं वदेथाति. पुरिमसन्तानस्स भेदन्ति पुरिमसन्तानस्स विनासं, विनासापदेसेन चेत्थ सन्ताने विसदिसुप्पादमेव दस्सेति. तेनेवाह विसदिससन्तानुप्पत्तिदस्सनतोति. ननु च अरूपधम्मानम्पि विरोधिपच्चयसमवाये विसदिसुप्पत्ति अत्थीति? सच्चं अत्थि, सा पन न पाकटतरा, पाकटतरा च इधाधिप्पेता. तेनेवाह सीतादिसन्निपातेति. तथा चाह भगवा सीतेनपि रुप्पति, उण्हेनपि रुप्पतीति-आदि (सं. नि. 3.79). इदानि भेद-सद्दो उजुकमेव विकारापत्तिं वदतीति दस्सेन्तो भेदो चाति-आदिमाह विसदिसरूपुप्पत्तियेव, न उप्पन्नस्स अञ्ञथाभावोति अधिप्पायो. तेन कापिलियं परिणामवादं पटिक्खिपति. यदि पुरिमसन्तानतो भेदो विसदिसुप्पत्ति रुप्पनं, एवं सन्ते लक्खणस्स अतिप्पसङ्गो सियाति चोदनं मनसि कत्वा आह अरूपक्खन्धानन्ति-आदि. एत्थ सीतादीहीति आदि-सद्देन यथा उण्हजिघच्छादयो सङ्गय्हन्ति, एवं आहारादीनम्पि सङ्गहो दट्ठब्बो. येनाति येन सीतादीहि समागमेन. तत्थाति तेसु रूपधम्मेसु. आहारादिकस्स वा ठितिप्पत्तस्साति सम्बन्धो. यथा रूपधम्मानं ठितिक्खणे सीतादीहि समागमो होति, एवं अरूपक्खन्धानं अञ्ञेहि समागमो नत्थि अतिलहुपरिवत्तितो, तस्मा अरूपधम्मा रूपधम्मानं विय पाकटस्स विकारस्स अभावतो रुप्पन्तीति, रुप्पनलक्खणाति च न वुच्चन्तीति सम्बन्धो. रुप्पतीति पदस्स कत्तुकम्मसाधनानं वसेन अत्थं दस्सेतुं अट्ठकथायं कुप्पति घट्टीयति पीळीयति भिज्जतीति वुत्तन्ति तदत्थं विवरन्तो कुप्पतीति एतेनाति-आदिमाह. कोपादिकिरियाति कोपसङ्घट्टनपीळनकिरिया. कोप-सद्दो चेत्थ खोभपरियायो वेदितब्बो. कत्तुभूतो कम्मभूतो च अत्थोति कत्तुकम्मसाधनानं वसेन वुच्चमानो भूतुपादायरूपसङ्खातो अत्थो. कम्मकत्तुत्थेन भिज्जति-सद्देनाति यदा कम्मकत्तुत्थो रुप्पति-सद्दो, तदा भिज्जति-सद्दोपि तदत्थो एव वेदितब्बोति अत्थो. तत्थ यदा कम्मत्थे रुप्पतीति पदं, तदा सीतेनाति-आदीसु कत्तु-अत्थे करणवचनं. यदा पन रुप्पतीति पदं कत्तु-अत्थे कम्मकत्तु-अत्थे वा, तदा हेतुम्हि करणवचनं वेदितब्बं. यं पन रुप्पतीति-आदिना कुप्पतीति-आदीनं कत्तुकम्मत्थानम्पि अत्थवचनानं वचने कारणं दस्सेति. यदिपि अत्थ-सद्दो पीळनट्ठोति-आदीसु (पटि. म. 1.17; 2.8) सभावपरियायोपि होति, केनट्ठेनाति पनेत्थ अभिधेय्यपरियायो अधिप्पेतोति आह केनट्ठेनाति पुच्छासभागवसेन रुप्पनट्ठेनाति, रुप्पनसद्दाभिधेय्यभावेनाति अत्थो. तेनेवाह न केवलं सद्दत्थोयेव रुप्पनन्ति. तस्स अत्थस्साति तस्स भूतुपादायप्पभेदस्स सभावधम्मस्स. रुप्पनलक्खणञ्च नामेतं अनिच्चतादि विय कक्खळत्तादितो अञ्ञन्ति न गहेतब्बं. पञ्ञत्तिविसेसो हि तन्ति, कक्खळत्तादीनंयेव पन अरूपधम्मविधुरो सभावविसेसोति वेदितब्बं. मुच्छापत्तियाति मुच्छाय मोहस्स आपज्जनेन. कप्पसण्ठानं उदकन्ति कप्पसण्ठापकमहामेघवुट्ठं उदकं. तथाति तप्पकारताय खारभावे सति उदकेन कप्पवुट्ठानकाले विय पथवी विलीयेय्य. लोकन्तरियसत्तानं पन पापकम्मबलेन अखारेपि खारे विय सरीरस्स विलीयना वेदितब्बा. तेनेवाति स-उस्सदनिस्सयनिरयस्स वुत्तत्ता एव. न हि अवीचिम्हि पञ्चविधबन्धनादिकम्मकारणं करोन्ति. 3. पकरणप्पत्तं रूपं पक्खिपित्वा मातिका ठपिताति आनेत्वा सम्बन्धो. महाभूतु
पे
आपज्जति तप्पकारभावेन अतीतंसे गणनं गतन्ति वुत्तत्ताति अधिप्पायो. न हीति-आदिना धम्मन्तरनिवत्तनत्थता पकारन्तरनिवत्तनत्थता च भूतुपादायगहणस्स नत्थीति दस्सेति. तंदस्सनेति गणनन्तरदस्सने. तंसभावत्ताति भूतुपादायसभावत्ता. न चाति-आदिना भूतुपादायसभावो अतीतंसगणितताय तंसभावस्सपि अञ्ञथा गणितत्ता, अतंसभावस्स च तथा गणितत्ता अकारणन्ति दस्सेति. अज्झत्त
पे
लब्भतीति एतेन दुतियनये न केवलं यथावुत्तोव दोसो, अथ खो अब्यापितोपि दोसोति दस्सेति. तदेतं पन अकारणं कारणभावस्सेव अनधिप्पेतत्ता. न हेत्थ भूतुपादायरूपभावो अतीतंसे गणनस्स कारणन्ति अधिप्पेतं, यतो यथावुत्तदोसापत्ति सिया. किन्तीति एत्थ किन्ति पुब्बे यं रूपन्ति सामञ्ञतो गहितं, तस्स सरूपपुच्छा. इति-सद्दो निदस्सनत्थो, न कारणत्थो. तेनस्स यं रूपं अतीतं निरुद्धं
पे
अतीतंसेन सङ्गहितं अतीतकोट्ठासे गणनं गतं, तं किन्ति चे? चत्तारो च
पे
रूपन्ति भूतुपादायविभागदस्सनमुखेन विसेसं निदस्सेति. यत्तका हि इध विसेसा निद्दिट्ठा चक्खायतनादयो, तेसमिदं निदस्सनन्ति. न चेत्थ पुरिमनयतो अविसेसो. तत्थ हि रूपस्स भूतुपादायतामत्तसभावदस्सनता वुत्ता. तेनाह अट्ठकथायं अतीतरूपम्पि भूतानि चेवाति-आदि. इध पन भूतुपादायेन निदस्सनभूतेन रूपस्स सब्बविसेसविभावनता दस्सिता. एवञ्च कत्वा अब्यापितदोसोपि चेत्थ अनोकासोव, यं रूपं अज्झत्तं
पे
उपादिन्नं, किन्ति? चत्तारो च
पे
रूपन्ति तदञ्ञविसेसनिदस्सनस्स अधिप्पेतत्ता. तथा चाह एवं सब्बत्थ अत्थो वेदितब्बोति. परियायदेसनत्ताति सभावतो परियायनं परिवत्तनं परियायो, उजुकं अप्पवत्तीति अत्थो. परियायेन, परियायभूता वा देसना एत्थाति परियायदेसनं, सुत्तन्तं. सुत्तन्तञ्हि वेनेय्यज्झासयवसेन देसेतब्बधम्मे लेसतो लब्भमानभावकथनं, न उजुनिप्पदेसभावकथनन्ति परियायदेसनं नाम. तेनेव तं यथानुलोमसासनन्ति वुच्चति. अभिधम्मो पन देसेतब्बधम्मे उजुनिप्पदेसकथनन्ति निप्परियायदेसनं नाम, यतो यथाधम्मसासनन्ति वुच्चति. निच्छयेन देसोति ववत्थानतो कथनं. तथा भद्देकरत्तसुत्तादीसु (म. नि. 3.272 आदयो) विय अतीतादिभावो अतीतानागतपच्चुप्पन्नभावो अद्धावसेन इधापि खन्धविभङ्गे सुत्तन्तभाजनीयत्ता निद्दिसितब्बो सियाति योजना. सन्निपतितन्ति समागतं. सन्तानवसेनाति पुब्बापरवसेन. पुब्बेनापरस्स समप्पमाणताय अनूनं अनधिकं, ततो एव एकाकारं. पवत्तिकालवसेन वा अनूनं अनधिकं, समानसभावताय एकाकारं. तेन विसभाग-उतुना अनन्तरिततं दस्सेति. एवं आहारेपीति एत्थ विसभागाहारेन अनन्तरितो अनेकवारं अनेकदिवसम्पि भुत्तो सभागेकाहारं नाम. ततो पुब्बे विसभाग-उतु-आहारसमुट्ठानं अतीतं, पच्छा अनागतन्ति हि वुत्तन्ति. एकाहारसमुट्ठानन्ति पन वुत्तत्ता एकस्सेव आहारस्स योजना युत्तरूपाति अपरे. पञ्चद्वारवसेनाति एत्थ पञ्चद्वारावज्जनतो पट्ठाय याव तदारम्मणं, याव जवनं, याव वा वोट्ठब्बनं, ताव पवत्ता चित्तसन्तति एकवीथि. एकजवनसमुट्ठानन्ति एकजवनवारसमुट्ठानं. एत्थ च समयं अनामसित्वाव सन्ततिवसेन, सन्ततिञ्च अनामसित्वाव समयवसेन अतीतादिविभागो गहेतब्बो. तेसन्ति हेतुपच्चयानं. कलापस्साति रूपकलापस्स. कम्मानन्तरादीति कम्मादि, अनन्तरादीति पच्चेकं आदि-सद्दो योजेतब्बो. तत्थ पठमेन आदिसद्देन उपनिस्सयपच्चयस्स आहारादिनो च दुतियेन समनन्तरानन्तरूपनिस्सयादिनो सङ्गहो वेदितब्बो. चित्तुप्पादस्स चेत्थ कम्मानन्तरादिपच्चयवसेन, इतरस्स कम्मादिवसेनेव जनकभावे योजना दट्ठब्बा. तथा चित्तुप्पादस्स पुरेजातवसेन, इतरस्स पच्छाजातवसेन, उभयेसम्पि सहजातवसेन उपत्थम्भनं वेदितब्बं तेनेवाह यथासम्भवं योजेतब्बन्ति. उप्पादक्खणेति हेतुकिच्चक्खणे. हेतुकिच्चं नाम तस्स तस्स उप्पादेतब्बस्स उप्पत्तिकरणं, तञ्च तस्मिं खणे उप्पन्नफलत्ता ततो परं कत्तब्बाभावतो निट्ठितञ्चाति दट्ठब्बं. इतरं पन तीसुपि खणेसु पच्चयकिच्चं दट्ठब्बन्ति योजना. 6. अनिट्ठनामनिवत्तनस्साति अनिट्ठनामनिवत्तिया अकारणभावदस्सनेन इट्ठनामलाभापनस्स अकारणभावं दस्सेति. देवमनुस्ससम्पत्तिभवेति सम्पत्तियुत्ते सम्पन्ने देवमनुस्सभवे. समिद्धसोभनताति अभिवुद्धसोभनता. ततो एवाति सम्पत्तिविरहतो एव, असम्पन्नत्ता एवाति अत्थो. तेसंयेव हत्थि-आदीनं सुखस्स हेतुभावं न गच्छन्ति सारणादिवसेन दुक्खपच्चयत्ता. तेसन्ति हत्थिरूपादीनं. तस्स तस्सेवाति-आदिना यथावुत्तमत्थं विवरति. अकुसलेन अत्तना कतेन निब्बत्तं दुक्खस्स पच्चयो होतीति योजना. तस्माति यस्मा कम्मं यस्मिं सन्ताने निब्बत्तं, तत्थेव सुखदुक्खानं पच्चयो होति, न अञ्ञत्थ, तस्मा. अट्ठकथायं पनाति एकच्चमतदस्सनं. तत्थ अनिट्ठं नाम नत्थीति यस्मा पटिसेधद्वयेन कुसलकम्मजस्स इट्ठभावो नियतो, तस्मा कुसलकम्मजमेव इट्ठन्ति एवं अनियमेत्वा कुसलकम्मजं इट्ठमेवाति एवमेत्थ नियमो गहेतब्बोति दस्सेन्तो अकुसलकम्मजम्पीति-आदिमाह. किन्ति अकुसलकम्मजं सोभनं, यं परेसं इट्ठं नाम सिया? यदि दुग्गतियं केसञ्चि तिरच्छानानं सण्ठानादिसम्पत्ति सुगतियं सत्तानं अकुसलनिस्सन्देन विरूपरूपता विय कुसलनिस्सन्देन, कथं तस्सा अकुसलकम्मजता. अथ पन यं केसञ्चि अमनापम्पि समानं रूपं मनापं हुत्वा उपट्ठाति, तं सन्धाय वुत्तं, एवम्पि यथा केसञ्चि तिरच्छानादीनं कुसलकम्मजं मनुस्सादिरूपं अमनापतो उपट्ठहन्तम्पि कुसलविपाकस्सेव आरम्मणभावतो अत्थतो इट्ठमेव नाम होति, एवं अकुसलकम्मजं केसञ्चि मनापं हुत्वा उपट्ठहन्तम्पि अकुसलविपाकस्सेव आरम्मणभावतो अत्थतो अनिट्ठमेव नाम होति, एवञ्चेतं सम्पटिच्छितब्बं. अञ्ञथा अट्ठानमेतं अनवकासो, यं कायदुच्चरितस्स इट्ठो कन्तो मनापो विपाको उप्पज्जेय्याति-आदि-अट्ठानपाळिया (म. नि. 3.131) विरोधो सिया. तेनेवाह कुसलकम्मजस्स पनाति-आदि. सब्बेसन्ति अत्तनो, परेसञ्च इट्ठस्स अभावो वत्तब्बोति यथा कुसलकम्मजं अनिट्ठं नाम नत्थीति वुत्तं, एवं किञ्चापि अकुसलकम्मजं इट्ठं नाम नत्थीति अट्ठकथायं न वुत्तं, तेन पन नयदस्सनेन अकुसलकम्मजस्स अभावो वुत्तो एव होतीति सो संवण्णनावसेन निद्धारेत्वा वत्तब्बोति अधिप्पायो. एतेन कुसलकम्मजमेव इट्ठन्ति पुरिमपदावधारणस्स गहेतब्बतं दस्सेति. इदानि हत्थि-आदीनम्पीति-आदिना तमेवत्थं विवरति. कुसलविपाकस्साति एत्थापि कुसलविपाकस्सेव आरम्मणन्ति अत्थो. मनुस्सानन्ति च निदस्सनमत्तं दट्ठब्बं. इतरेसम्पि च अकुसलकम्मजं अकुसलविपाकस्सेव, कुसलकम्मजञ्च कुसलविपाकस्सेव आरम्मणन्ति दस्सितोवायं नयोति. कस्मा पन इट्ठानिट्ठमिस्सिते वत्थुम्हि मनापताव सण्ठातीति आह इट्ठारम्मणेन
पे
सक्का वत्तुन्ति. सुट्ठु वुत्तन्ति इट्ठानिट्ठं एकन्ततो विपाकेनेव परिच्छिज्जतीति वदन्तेहि इट्ठानिट्ठारम्मणववत्थानं सम्मदेव वुत्तं. तं अनुगन्त्वाति विपाकवसेन इट्ठानिट्ठारम्मणववत्थानं अनुगन्त्वा. सब्बत्थाति सुगतिदुग्गतीसु, सब्बेसु वा आरम्मणेसु. अनिट्ठाति वचनेनेव तेसं इट्ठता निवत्तिताति आह सदिसता च रूपादिभावोयेवाति. इट्ठानेव रूपादीनि कामगुणाति सुत्ते वुत्तानीति मित्तपटिपक्खो अमित्तो विय इट्ठपटिपक्खा अनिट्ठाति अधिप्पेताति वुत्तं अनिट्ठाति
पे
वोहारो वियाति. सब्बानि वाति एत्थ पियरूपं सातरूपन्ति (दी. नि. 2.400; म. नि. 1.133; विभ. 203) वचनतो कथं अनिट्ठानं रूपादीनं कामगुणभावापत्तीति चे? तेसम्पि विपल्लासवसेन तण्हावत्थुभावतो पियरूपभावस्स अधिप्पेतत्ता. यदि एवं कथं चक्खुविञ्ञेय्यानि रूपानि इट्ठानीति-आदिसुत्तपदं (म. नि. 1.166; 2.155; 3.57; सं. नि. 5.30) नीयतीति आह अतिसयेनाति-आदि. इन्द्रियबद्धरूपवसेन पाळियं हीनदुकनिद्देसो पवत्तोति दस्सेतुं द्वीसुपि हीनपणीतपदेसूति-आदिमाह. अवयवयोगे सामिवचनं, न कत्तरीति अधिप्पायो. तेसं तेसं सत्तानन्ति इन्द्रियबद्धरूपे निद्दिट्ठे कस्मा कम्मजवसेन अत्थो वुत्तो, न चतुसन्ततिवसेनाति आह सत्तसन्तान
पे
वुत्तन्ति. पधानत्ता हि कम्मजवसेन अत्थं वत्वा सेसेसु एवं उतुसमुट्ठानादीसुपीति अट्ठकथायं अतिदेसो कतो तेहि तेहीति एतस्मिं अत्थेति इमिना तेसं तेसन्ति कत्तरि सामिवचनं आसङ्कति. तथा सति विसये वा सामिवचने लद्धगुणं दस्सेति न कम्मजवसेनेवाति-आदिना, कम्मजग्गहणञ्चेत्थ उपलक्खणं दट्ठब्बं. मरियादाभूतन्ति उत्तममरियादाभूतं. तेनेवाह यस्स येव मनापा, तस्स तेव परमाति. तेसन्ति कामगुणानं. सभावतोति लक्खणतो. एकस्मिंयेव अस्सादनकुज्झनतोति-आदिना यस्मा तेयेव रूपादयो एको अस्सादेतीति-आदिकं सुत्तन्तविवरणं इट्ठानिट्ठभावे हेतुभावेन वुत्तन्ति दस्सेति. इट्ठानिट्ठग्गहणं होतीति निब्बाने विय अनिट्ठग्गहणं सञ्ञाविपल्लासेन अञ्ञेसुपि आरम्मणेसु इट्ठानिट्ठाभिनिवेसो होतीति अधिप्पायो. विभागो नाम असङ्करो, वित्थारो चाति विभत्तन्ति पदस्स ववत्थितं, पकासितन्ति च अत्थमाह. अञ्ञेसन्ति अति-अड्ढदलिद्दानं. इदं इट्ठं, अनिट्ठञ्च होतीति एत्थ च-सद्देन अनिट्ठं, इट्ठञ्च होतीति अयम्पि अत्थो वुत्तोति वेदितब्बं. अनिट्ठं इट्ठन्ति इट्ठस्स अनिट्ठन्ति, अनिट्ठस्स इट्ठन्ति गहणे यथासङ्ख्यं योजना. इन्द्रियविकारापत्ति-आदिनाति एत्थ आदि-सद्देन पुब्बाभिसङ्खारादिं सङ्गण्हाति. पुरेतरं पवत्तचित्ताभिसङ्खारवसेनापि हि विनाव सञ्ञाविपल्लासं इट्ठं अनिट्ठन्ति, अनिट्ठञ्च इट्ठन्ति गय्हतीति. तेन विपाकेनाति तेन कुसलाकुसलविपाकेन. आरम्मणस्स इट्ठानिट्ठतन्ति यत्थ तं उप्पज्जति, तस्स बुद्धरूपादिकस्स गूथादिकस्स च आरम्मणस्स यथाक्कमं इट्ठतं अनिट्ठतञ्च निदस्सेति. विज्जमानेपि सञ्ञाविपल्लासे आरम्मणेन विपाकनियमदस्सनन्ति इट्ठारम्मणे कुसलविपाकोव उप्पज्जति, अनिट्ठारम्मणे अकुसलविपाकोवाति एवं आरम्मणेन विपाकनियमदस्सनं. आरम्मणनियमदस्सनत्थन्ति यं कुसलविपाकस्स आरम्मणं, तं इट्ठं नाम. यं अकुसलविपाकस्स आरम्मणं, तं अनिट्ठं नामाति दस्सनत्थं. आरम्मणेन नियामितो हि विपाको अत्तनो उपकारकस्स आरम्मणस्स नियामको होतीति. द्वारन्तरे दुक्खस्स पच्चयभूतस्स आरम्मणस्स द्वारन्तरे सुखविपाकुप्पादनतो, द्वारन्तरे सुखस्स पच्चयभूतस्स आरम्मणस्स द्वारन्तरे दुक्खविपाकुप्पादनतो विपाकेन आरम्मणनियमदस्सनेन विपाकवसेन इट्ठानिट्ठता दस्सिताति योजना. 7. दुप्परिग्गहट्ठेन कारणभूतेन लक्खणस्स इन्द्रियादिसभावस्स दुप्पटिविज्झता, एवं सुपरिग्गहट्ठेन लक्खणसुप्पटिविज्झता वेदितब्बा. दूरेति अवुत्तस्साति लक्खणतो दूरेति अकथितस्स. वुत्तम्पीति लक्खणतो दूरेति वुत्तम्पि सुखुमरूपं. भिन्दमानोति सम्भिन्दमानोति वुत्तं होतीति आह मिस्सकं करोन्तोति. यस्मा पन भेदनं विभागकरणम्पि होति, तस्मा दुतियविकप्पे भिन्दमानोति पदस्स विसुं करोन्तोति अत्थमाह. ततियविकप्पे पन भिन्दमानोति विनासेन्तोति अत्थो. तेनाह सन्तिकभावं भिन्दित्वा दूरभावं, दूरभावञ्च भिन्दित्वा सन्तिकभावं करोन्तोति. न हि सक्का सन्तिकस्स तब्भावं अविनासेत्वा दूरभावं कातुं, तथा इतरस्सापि. सन्तिकभावकरणेन न भिन्दति न विनासेति, न च ओकासदूरतो लक्खणतो दूरं विसुं करणेन भिन्दति विभागं करोति, नापि ओकासदूरेन लक्खणतो दूरं वोमिस्सककरणेन भिन्दति सम्भिन्दतीति योजना. तिधा अत्थो दट्ठब्बोति सङ्खेपेन वुत्तमत्थं न हीति-आदिना विवरति. विसुं करोति, वोमिस्सकं करोतीति करोति-सद्दं आनेत्वा सम्बन्धो. एत्थापीति-आदिना यथा ओकासतो दूरमेव भिन्दतीति एत्थ ओकासतो दूरस्स ओकासतो सन्तिकभावकरणं अधिप्पेतन्ति विनासनं भेदनं, एवं न लक्खणतो दूरं भिन्दतीति एत्थापि लक्खणतो दूरस्स लक्खणतो सन्तिकभावाकरणं अभेदनं अविनासनन्ति इममत्थं दस्सेति. वोमिस्सककरणविभागकरणत्थतं सन्धायाह भिन्दमानोति एत्थ च अञ्ञथा भेदनं वुत्तन्ति. पच्छिमनये विनासनत्थमेव सन्धाय भेदनं इध च अञ्ञथा वुत्तन्ति अवोच.
रूपक्खन्धनिद्देसवण्णना निट्ठिता.