7. अभिञ्ञेय्यादिवारवण्णना
1030. “रुप्पनलक्खणं रूपं, फुसनलक्खणो फस्सो”ति-आदिना सामञ्ञविसेसलक्खणपरिग्गाहिका सलक्खणपरिग्गाहिका दिट्ठिकङ्खावितरणविसुद्धियो ञातपरिञ्ञा, ततो परं याव अनुलोमा तीरणपरिञ्ञा, उदयब्बयानुपस्सनतो पट्ठाय याव मग्गा पहानपरिञ्ञा. तत्थ तत्थाति खन्धादीनं ताव खन्धविभङ्गादीसु पञ्हपुच्छकवारे वत्तब्बं वुत्तं, हेतु-आदीनञ्च खन्धादीसु अन्तोगधत्ता तत्थ तत्थ पञ्हपुच्छकवारे वत्तब्बं वुत्तमेवाति दट्ठब्बं.
अभिञ्ञेय्यादिवारवण्णना निट्ठिता.
धम्महदयविभङ्गवण्णना निट्ठिता.
इति सम्मोहविनोदनिया लीनत्थपदवण्णना
विभङ्ग-मूलटीका समत्ता.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.
अभिधम्मपिटके
विभङ्ग-अनुटीका