3. निक्खेपकण्डं
तिकनिक्खेपं
985. कतमे धम्मा कुसला? तीणि कुसलमूलानि– अलोभो, अदोसो, अमोहो; तंसम्पयुत्तो वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो; तंसमुट्ठानं कायकम्मं, वचीकम्मं, मनोकम्मं– इमे धम्मा कुसला. 986. कतमे धम्मा अकुसला? तीणि अकुसलमूलानि– लोभो, दोसो, मोहो; तदेकट्ठा च किलेसा; तंसम्पयुत्तो वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो; तंसमुट्ठानं कायकम्मं, वचीकम्मं, मनोकम्मं– इमे धम्मा अकुसला. 987. कतमे धम्मा अब्याकता? कुसलाकुसलानं धम्मानं विपाका कामावचरा, रूपावचरा, अरूपावचरा, अपरियापन्ना; वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो; ये च धम्मा किरिया नेव कुसला नाकुसला न च कम्मविपाका; सब्बञ्च रूपं, असङ्खता च धातु– इमे धम्मा अब्याकता. 988. कतमे धम्मा सुखाय वेदनाय सम्पयुत्ता? सुखभूमियं कामावचरे, रूपावचरे, अपरियापन्ने, सुखं वेदनं ठपेत्वा; तंसम्पयुत्तो सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो– इमे धम्मा सुखाय वेदनाय सम्पयुत्ता. 989. कतमे धम्मा दुक्खाय वेदनाय सम्पयुत्ता? दुक्खभूमियं कामावचरे, दुक्खं वेदनं ठपेत्वा; तंसम्पयुत्तो सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो– इमे धम्मा दुक्खाय वेदनाय सम्पयुत्ता 990. कतमे धम्मा अदुक्खमसुखाय वेदनाय सम्पयुत्ता? अदुक्खमसुखभूमियं कामावचरे, रूपावचरे, अरूपावचरे, अपरियापन्ने, अदुक्खमसुखं वेदनं ठपेत्वा; तंसम्पयुत्तो सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो– इमे धम्मा अदुक्खमसुखाय वेदनाय सम्पयुत्ता. 991. कतमे धम्मा विपाका? कुसलाकुसलानं धम्मानं विपाका कामावचरा, रूपावचरा, अरूपावचरा, अपरियापन्ना; वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो– इमे धम्मा विपाका. 992. कतमे धम्मा विपाकधम्मधम्मा? कुसलाकुसला धम्मा कामावचरा, रूपावचरा, अरूपावचरा, अपरियापन्ना; वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो– इमे धम्मा विपाकधम्मधम्मा. 993. कतमे धम्मा नेवविपाकनविपाकधम्मधम्मा? ये च धम्मा किरिया नेव कुसला नाकुसला न च कम्मविपाका, सब्बञ्च रूपं, असङ्खता च धातु– इमे धम्मा नेवविपाकनविपाकधम्मधम्मा. 994. कतमे धम्मा उपादिण्णुपादानिया? सासवा कुसलाकुसलानं धम्मानं विपाका कामावचरा, रूपावचरा, अरूपावचरा; वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो; यञ्च रूपं कम्मस्स कतत्ता– इमे धम्मा उपादिण्णुपादानिया. 995. कतमे धम्मा अनुपादिण्णुपादानिया? सासवा कुसलाकुसला धम्मा कामावचरा, रूपावचरा, अरूपावचरा; वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो; ये च धम्मा किरिया नेव कुसला नाकुसला न च कम्मविपाका; यञ्च रूपं न कम्मस्स कतत्ता– इमे धम्मा अनुपादिण्णुपादानिया. 996. कतमे धम्मा अनुपादिण्ण-अनुपादानिया? अपरियापन्ना मग्गा च, मग्गफलानि च, असङ्खता च धातु– इमे धम्मा अनुपादिण्ण-अनुपादानिया. 997. कतमे धम्मा संकिलिट्ठसंकिलेसिका? तीणि अकुसलमूलानि– लोभो, दोसो, मोहो; तदेकट्ठा च किलेसा; तंसम्पयुत्तो वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो; तंसमुट्ठानं कायकम्मं, वचीकम्मं, मनोकम्मं– इमे धम्मा संकिलिट्ठसंकिलेसिका. 998. कतमे धम्मा असंकिलिट्ठसंकिलेसिका? सासवा कुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा; रूपक्खन्धो, वेदनाक्खन्धो सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो– इमे धम्मा असंकिलिट्ठसंकिलेसिका. 999. कतमे धम्मा असंकिलिट्ठ-असंकिलेसिका? अपरियापन्ना मग्गा च, मग्गफलानि च, असङ्खता च धातु– इमे धम्मा असंकिलिट्ठ-असंकिलेसिका. 1000. कतमे धम्मा सवितक्कसविचारा? सवितक्कसविचारभूमियं कामावचरे, रूपावचरे, अपरियापन्ने वितक्कविचारे ठपेत्वा; तंसम्पयुत्तो वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो– इमे धम्मा सवितक्कसविचारा. 1001. कतमे धम्मा अवितक्कविचारमत्ता? अवितक्कविचारमत्तभूमियं रूपावचरे, अपरियापन्ने, विचारं ठपेत्वा; तंसम्पयुत्तो वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो– इमे धम्मा अवितक्कविचारमत्ता. 1002. कतमे धम्मा अवितक्क-अविचारा? अवितक्क-अविचारभूमियं कामावचरे, रूपावचरे अरूपावचरे, अपरियापन्ने; वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो; सब्बञ्च रूपं, असङ्खता च धातु– इमे धम्मा अवितक्क-अविचारा. 1003. कतमे धम्मा पीतिसहगता? पीतिभूमियं कामावचरे, रूपावचरे, अपरियापन्ने पीतिं ठपेत्वा; तंसम्पयुत्तो वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो– इमे धम्मा पीतिसहगता. 1004. कतमे धम्मा सुखसहगता? सुखभूमियं कामावचरे, रूपावचरे, अपरियापन्ने, सुखं ठपेत्वा; तंसम्पयुत्तो सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो– इमे धम्मा सुखसहगता. 1005. कतमे धम्मा उपेक्खासहगता? उपेक्खाभूमियं कामावचरे, रूपावचरे, अरूपावचरे, अपरियापन्ने, उपेक्खं ठपेत्वा; तंसम्पयुत्तो सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो– इमे धम्मा उपेक्खासहगता. 1006. कतमे धम्मा दस्सनेन पहातब्बा? तीणि संयोजनानि– सक्कायदिट्ठि, विचिकिच्छा, सीलब्बतपरामासो. 1007. तत्थ कतमा सक्कायदिट्ठि? इध अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो रूपं अत्ततो समनुपस्सति, रूपवन्तं वा अत्तानं, अत्तनि वा रूपं, रूपस्मिं वा अत्तानं. वेदनं अत्ततो समनुपस्सति, वेदनावन्तं वा अत्तानं, अत्तनि वा वेदनं, वेदनाय वा अत्तानं. सञ्ञं अत्ततो समनुपस्सति, सञ्ञावन्तं वा अत्तानं, अत्तनि वा सञ्ञं, सञ्ञाय वा अत्तानं. सङ्खारे अत्ततो समनुपस्सति, सङ्खारवन्तं वा अत्तानं, अत्तनि वा सङ्खारे, सङ्खारेसु वा अत्तानं. विञ्ञाणं अत्ततो समनुपस्सति, विञ्ञाणवन्तं वा अत्तानं, अत्तनि वा विञ्ञाणं, विञ्ञाणस्मिं वा अत्तानं. या एवरूपा दिट्ठि दिट्ठिगतं दिट्ठिगहनं दिट्ठिकन्तारो दिट्ठिविसूकायिकं [दिट्ठिविसूकायितं (सी.)] दिट्ठिविप्फन्दितं दिट्ठिसंयोजनं गाहो पटिग्गाहो अभिनिवेसो परामासो कुम्मग्गो मिच्छापथो मिच्छत्तं तित्थायतनं विपरियासग्गाहो– अयं वुच्चति सक्कायदिट्ठि. 1008. तत्थ कतमा विचिकिच्छा? सत्थरि कङ्खति विचिकिच्छति, धम्मे कङ्खति विचिकिच्छति, सङ्घे कङ्खति विचिकिच्छति, सिक्खाय कङ्खति विचिकिच्छति, पुब्बन्ते कङ्खति विचिकिच्छति, अपरन्ते कङ्खति विचिकिच्छति, पुब्बन्तापरन्ते कङ्खति विचिकिच्छति, इदप्पच्चयता पटिच्चसमुप्पन्नेसु धम्मेसु कङ्खति विचिकिच्छति. या एवरूपा कङ्खा कङ्खायना कङ्खायितत्तं विमति विचिकिच्छा द्वेळ्हकं द्वेधापथो संसयो अनेकंसग्गाहो आसप्पना परिसप्पना अपरियोगाहना थम्भितत्तं चित्तस्स मनोविलेखो– अयं वुच्चति विचिकिच्छा. 1009. तत्थ कतमो सीलब्बतपरामासो? इतो बहिद्धा समणब्राह्मणानं ‘सीलेन सुद्धि, वतेन सुद्धि, सीलब्बतेन सुद्धी’ति या एवरूपा दिट्ठि दिट्ठिगतं दिट्ठिगहनं दिट्ठिकन्तारो दिट्ठिविसूकायिकं दिट्ठिविप्फन्दितं दिट्ठिसंयोजनं गाहो पटिग्गाहो अभिनिवेसो परामासो कुम्मग्गो मिच्छापथो मिच्छत्तं तित्थायतनं विपरियासग्गाहो– अयं वुच्चति सीलब्बतपरामासो. 1010. इमानि तीणि संयोजनानि; तदेकट्ठा च किलेसा; तंसम्पयुत्तो वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो; तंसमुट्ठानं कायकम्मं वचीकम्मं मनोकम्मं– इमे धम्मा दस्सनेन पहातब्बा. 1011. कतमे धम्मा भावनाय पहातब्बा? अवसेसो लोभो, दोसो, मोहो; तदेकट्ठा च किलेसा; तंसम्पयुत्तो वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो; तंसमुट्ठानं कायकम्मं, वचीकम्मं, मनोकम्मं– इमे धम्मा भावनाय पहातब्बा. 1012. कतमे धम्मा नेव दस्सनेन न भावनाय पहातब्बा? कुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा, अपरियापन्ना; वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो सब्बञ्च रूपं, असङ्खता च धातु– इमे धम्मा नेव दस्सनेन न भावनाय पहातब्बा. 1013. कतमे धम्मा दस्सनेन पहातब्बहेतुका? तीणि संयोजनानि– सक्कायदिट्ठि, विचिकिच्छा, सीलब्बतपरामासो. 1014. तत्थ कतमा सक्कायदिट्ठि…पे… अयं वुच्चति सक्कायदिट्ठि. 1015. तत्थ कतमा विचिकिच्छा…पे… अयं वुच्चति विचिकिच्छा. 1016. तत्थ कतमो सीलब्बतपरामासो…पे… अयं वुच्चति सीलब्बतपरामासो. 1017. इमानि तीणि संयोजनानि; तदेकट्ठा च किलेसा; तंसम्पयुत्तो वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो; तंसमुट्ठानं कायकम्मं, वचीकम्मं, मनोकम्मं– इमे धम्मा दस्सनेन पहातब्बहेतुका. तीणि संयोजनानि– सक्कायदिट्ठि, विचिकिच्छा, सीलब्बतपरामासो इमे धम्मा दस्सनेन पहातब्बा. तदेकट्ठो लोभो, दोसो, मोहो– इमे धम्मा दस्सनेन पहातब्बहेतू. तदेकट्ठा च किलेसा; तंसम्पयुत्तो वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो; तंसमुट्ठानं कायकम्मं, वचीकम्मं, मनोकम्मं– इमे धम्मा दस्सनेन पहातब्बहेतुका. 1018. कतमे धम्मा भावनाय पहातब्बहेतुका? अवसेसो लोभो, दोसो, मोहो– इमे धम्मा भावनाय पहातब्बहेतू. तदेकट्ठा च किलेसा; तंसम्पयुत्तो वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो; तंसमुट्ठानं कायकम्मं, वचीकम्मं, मनोकम्मं– इमे धम्मा भावनाय पहातब्बहेतुका. 1019. कतमे धम्मा नेव दस्सनेन न भावनाय पहातब्बहेतुका? ते धम्मे ठपेत्वा अवसेसा कुसलाकुसलाब्याकता धम्मा कामावचरा रूपावचरा, अरूपावचरा, अपरियापन्ना; वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो; सब्बञ्च रूपं, असङ्खता च धातु– इमे धम्मा नेव दस्सनेन न भावनाय पहातब्बहेतुका. 1020. कतमे धम्मा आचयगामिनो? सासवा कुसलाकुसला धम्मा कामावचरा, रूपावचरा, अरूपावचरा; वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो– इमे धम्मा आचयगामिनो. 1021. कतमे धम्मा अपचयगामिनो? चत्तारो मग्गा अपरियापन्ना– इमे धम्मा अपचयगामिनो. 1022. कतमे धम्मा नेव आचयगामि न अपचयगामिनो? कुसलाकुसलानं धम्मानं विपाका कामावचरा, रूपावचरा, अरूपावचरा, अपरियापन्ना वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो; ये च धम्मा किरिया नेव कुसला नाकुसला न च कम्मविपाका; सब्बञ्च रूपं, असङ्खता च धातु– इमे धम्मा नेव आचयगामि न अपचयगामिनो. 1023. कतमे धम्मा सेक्खा? चत्तारो मग्गा अपरियापन्ना, हेट्ठिमानि च तीणि सामञ्ञफलानि– इमे धम्मा सेक्खा. 1024. कतमे धम्मा असेक्खा? उपरिट्ठिमं [उपरिमं (स्या.)] अरहत्तफलं– इमे धम्मा असेक्खा. 1025. कतमे धम्मा नेवसेक्खनासेक्खा? ते धम्मे ठपेत्वा, अवसेसा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा; वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो; सब्बञ्च रूपं, असङ्खता च धातु– इमे धम्मा नेवसेक्खनासेक्खा. 1026. कतमे धम्मा परित्ता? सब्बेव कामावचरा कुसलाकुसलाब्याकता धम्मा; रूपक्खन्धो…पे… विञ्ञाणक्खन्धो– इमे धम्मा परित्ता. 1027. कतमे धम्मा महग्गता? रूपावचरा, अरूपावचरा, कुसलाब्याकता धम्मा; वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो– इमे धम्मा महग्गता. 1028. कतमे धम्मा अप्पमाणा? अपरियापन्ना मग्गा च, मग्गफलानि च, असङ्खता च धातु– इमे धम्मा अप्पमाणा. 1029. कतमे धम्मा परित्तारम्मणा? परित्ते धम्मे आरब्भ ये उप्पज्जन्ति चित्तचेतसिका धम्मा– इमे धम्मा परित्तारम्मणा. 1030. कतमे धम्मा महग्गतारम्मणा? महग्गते धम्मे आरब्भ ये उप्पज्जन्ति चित्तचेतसिका धम्मा– इमे धम्मा महग्गतारम्मणा. 1031. कतमे धम्मा अप्पमाणारम्मणा? अप्पमाणे धम्मे आरब्भ ये उप्पज्जन्ति चित्तचेतसिका धम्मा– इमे धम्मा अप्पमाणारम्मणा. 1032. कतमे धम्मा हीना? तीणि अकुसलमूलानि– लोभो, दोसो, मोहो; तदेकट्ठा च किलेसा; तंसम्पयुत्तो वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो; तंसमुट्ठानं कायकम्मं, वचीकम्मं, मनोकम्मं– इमे धम्मा हीना. 1033. कतमे धम्मा मज्झिमा? सासवा कुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा, रूपक्खन्धो…पे… विञ्ञाणक्खन्धो– इमे धम्मा मज्झिमा. 1034. कतमे धम्मा पणीता? अपरियापन्ना मग्गा च, मग्गफलानि च, असङ्खता च धातु– इमे धम्मा पणीता. 1035. कतमे धम्मा मिच्छत्तनियता? पञ्च कम्मानि आनन्तरिकानि, या च मिच्छादिट्ठिनियता– इमे धम्मा मिच्छत्तनियता. 1036. कतमे धम्मा सम्मत्तनियता? चत्तारो मग्गा अपरियापन्ना– इमे धम्मा सम्मत्तनियता. 1037. कतमे धम्मा अनियता? ते धम्मे ठपेत्वा, अवसेसा कुसलाकुसलाब्याकता धम्मा कामावचरा, रूपावचरा, अरूपावचरा, अपरियापन्ना; वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो; सब्बञ्च रूपं, असङ्खता च धातु– इमे धम्मा अनियता. 1038. कतमे धम्मा मग्गारम्मणा? अरियमग्गं आरब्भ ये उप्पज्जन्ति चित्तचेतसिका धम्मा– इमे धम्मा मग्गारम्मणा. 1039. कतमे धम्मा मग्गहेतुका? अरियमग्गसमङ्गिस्स मग्गङ्गानि ठपेत्वा; तंसम्पयुत्तो वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो– इमे धम्मा मग्गहेतुका. अरियमग्गसमङ्गिस्स सम्मादिट्ठि मग्गो चेव हेतु च, सम्मादिट्ठिं ठपेत्वा, तंसम्पयुत्तो वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो– इमे धम्मा मग्गहेतुका. अरियमग्गसमङ्गिस्स अलोभो, अदोसो, अमोहो– इमे धम्मा मग्गहेतू. तंसम्पयुत्तो वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो– इमे धम्मा मग्गहेतुका. 1040. कतमे धम्मा मग्गाधिपतिनो? अरियमग्गं अधिपतिं करित्वा ये उप्पज्जन्ति चित्तचेतसिका धम्मा– इमे धम्मा मग्गाधिपतिनो. अरियमग्गसमङ्गिस्स वीमंसाधिपतेय्यं मग्गं भावयन्तस्स वीमंसं ठपेत्वा; तंसम्पयुत्तो वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो– इमे धम्मा मग्गाधिपतिनो. 1041. कतमे धम्मा उप्पन्ना? ये धम्मा जाता भूता सञ्जाता निब्बत्ता अभिनिब्बत्ता पातुभूता उप्पन्ना समुप्पन्ना उट्ठिता समुट्ठिता उप्पन्ना उप्पन्नंसेन सङ्गहिता, रूपं [रूपा (बहूसु)], वेदना, सञ्ञा, सङ्खारा, विञ्ञाणं– इमे धम्मा उप्पन्ना. 1042. कतमे धम्मा अनुप्पन्ना? ये धम्मा अजाता अभूता असञ्जाता अनिब्बत्ता अनभिनिब्बत्ता अपातुभूता अनुप्पन्ना असमुप्पन्ना अनुट्ठिता असमुट्ठिता अनुप्पन्ना अनुप्पन्नंसेन सङ्गहिता, रूपं, वेदना, सञ्ञा, सङ्खारा, विञ्ञाणं– इमे धम्मा अनुप्पन्ना. 1043. कतमे धम्मा उप्पादिनो? कुसलाकुसलानं धम्मानं अविपक्कविपाकानं विपाका कामावचरा, रूपावचरा, अरूपावचरा, अपरियापन्ना; वेदनाक्खन्धो…पे… विञ्ञाणक्खन्धो; यञ्च रूपं कम्मस्स कतत्ता उप्पज्जिस्सति– इमे धम्मा उप्पादिनो. 1044. कतमे धम्मा अतीता? ये धम्मा अतीता निरुद्धा विगता विपरिणता अत्थङ्गता अब्भत्थङ्गता उप्पज्जित्वा विगता अतीता अतीतंसेन सङ्गहिता, रूपं, वेदना, सञ्ञा, सङ्खारा, विञ्ञाणं– इमे धम्मा अतीता. 1045. कतमे धम्मा अनागता? ये धम्मा अजाता अभूता असञ्जाता अनिब्बत्ता अनभिनिब्बत्ता अपातुभूता अनुप्पन्ना असमुप्पन्ना अनुट्ठिता असमुट्ठिता अनागता अनागतंसेन सङ्गहिता, रूपं, वेदना, सञ्ञा, सङ्खारा, विञ्ञाणं– इमे धम्मा अनागता. 1046. कतमे धम्मा पच्चुप्पन्ना? ये धम्मा जाता भूता सञ्जाता निब्बत्ता अभिनिब्बत्ता पातुभूता उप्पन्ना समुप्पन्ना उट्ठिता समुट्ठिता पच्चुप्पन्ना पच्चुप्पन्नंसेन सङ्गहिता, रूपं, वेदना, सञ्ञा, सङ्खारा, विञ्ञाणं– इमे धम्मा पच्चुप्पन्ना. 1047. कतमे धम्मा अतीतारम्मणा? अतीते धम्मे आरब्भ ये उप्पज्जन्ति चित्तचेतसिका धम्मा– इमे धम्मा अतीतारम्मणा. 1048. कतमे धम्मा अनागतारम्मणा? अनागते धम्मे आरब्भ ये उप्पज्जन्ति चित्तचेतसिका धम्मा– इमे धम्मा अनागतारम्मणा. 1049. कतमे धम्मा पच्चुप्पन्नारम्मणा? पच्चुप्पन्ने धम्मे आरब्भ ये उप्पज्जन्ति चित्तचेतसिका धम्मा– इमे धम्मा पच्चुप्पन्नारम्मणा. 1050. कतमे धम्मा अज्झत्ता? ये धम्मा तेसं तेसं सत्तानं अज्झत्तं पच्चत्तं नियता पाटिपुग्गलिका उपादिण्णा, रूपं, वेदना, सञ्ञा, सङ्खारा, विञ्ञाणं– इमे धम्मा अज्झत्ता. 1051. कतमे धम्मा बहिद्धा? ये धम्मा तेसं तेसं परसत्तानं परपुग्गलानं अज्झत्तं पच्चत्तं नियता पाटिपुग्गलिका उपादिण्णा, रूपं, वेदना, सञ्ञा, सङ्खारा, विञ्ञाणं– इमे धम्मा बहिद्धा. 1052. कतमे धम्मा अज्झत्तबहिद्धा? तदुभयं– इमे धम्मा अज्झत्तबहिद्धा. 1053. कतमे धम्मा अज्झत्तारम्मणा? अज्झत्ते धम्मे आरब्भ ये उप्पज्जन्ति चित्तचेतसिका धम्मा– इमे धम्मा अज्झत्तारम्मणा. 1054. कतमे धम्मा बहिद्धारम्मणा? बहिद्धा धम्मे आरब्भ ये उप्पज्जन्ति चित्तचेतसिका धम्मा– इमे धम्मा बहिद्धारम्मणा. 1055. कतमे धम्मा अज्झत्तबहिद्धारम्मणा? अज्झत्तबहिद्धा धम्मे आरब्भ ये उप्पज्जन्ति चित्तचेतसिका धम्मा– इमे धम्मा अज्झत्तबहिद्धारम्मणा. 1056. कतमे धम्मा सनिदस्सनसप्पटिघा? रूपायतनं– इमे धम्मा सनिदस्सनसप्पटिघा. 1057. कतमे धम्मा अनिदस्सनसप्पटिघा? चक्खायतनं, सोतायतनं, घानायतनं, जिव्हायतनं, कायायतनं, सद्दायतनं, गन्धायतनं रसायतनं, फोट्ठब्बायतनं– इमे धम्मा अनिदस्सनसप्पटिघा. 1058. कतमे धम्मा अनिदस्सन-अप्पटिघा? वेदनाक्खन्धो, सञ्ञाक्खन्धो, सङ्खारक्खन्धो, विञ्ञाणक्खन्धो; यञ्च रूपं अनिदस्सनं अप्पटिघं धम्मायतनपरियापन्नं; असङ्खता च धातु– इमे धम्मा अनिदस्सन-अप्पटिघा.
तिकं.