कुसलविपाकमनोविञ्ञाणधातुसोमनस्ससहगता
469. कतमे धम्मा अब्याकता? यस्मिं समये कामावचरस्स कुसलस्स कम्मस्स कतत्ता उपचितत्ता विपाका मनोविञ्ञाणधातु उप्पन्ना होति सोमनस्ससहगता रूपारम्मणा वा…पे… धम्मारम्मणा वा यं यं वा पनारब्भ, तस्मिं समये फस्सो होति, वेदना होति, सञ्ञा होति, चेतना होति, चित्तं होति, वितक्को होति, विचारो होति, पीति होति, सुखं होति, चित्तस्सेकग्गता होति, मनिन्द्रियं होति, सोमनस्सिन्द्रियं होति, जीवितिन्द्रियं होति; ये वा पन तस्मिं समये अञ्ञेपि अत्थि पटिच्चसमुप्पन्ना अरूपिनो धम्मा– इमे धम्मा अब्याकता. 470. कतमो तस्मिं समये फस्सो होति? यो तस्मिं समये फस्सो फुसना संफुसना संफुसितत्तं– अयं तस्मिं समये फस्सो होति. 471. कतमा तस्मिं समये वेदना होति? यं तस्मिं समये तज्जामनोविञ्ञाणधातुसम्फस्सजं चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना– अयं तस्मिं समये वेदना होति. 472. कतमा तस्मिं समये सञ्ञा होति? या तस्मिं समये तज्जामनोविञ्ञाणधातुसम्फस्सजा सञ्ञा सञ्जानना सञ्जानितत्तं– अयं तस्मिं समये सञ्ञा होति. 473. कतमा तस्मिं समये चेतना होति. या तस्मिं समये तज्जामनोविञ्ञाणधातुसम्फस्सजा चेतना सञ्चेतना चेतयितत्तं– अयं तस्मिं समये चेतना होति. 474. कतमं तस्मिं समये चित्तं होति? यं तस्मिं समये चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जामनोविञ्ञाणधातु– इदं तस्मिं समये चित्तं होति. 475. कतमो तस्मिं समये वितक्को होति? यो तस्मिं समये तक्को वितक्को सङ्कप्पो अप्पना ब्यप्पना चेतसो अभिनिरोपना– अयं तस्मिं समये वितक्को होति. 476. कतमो तस्मिं समये विचारो होति? यो तस्मिं समये चारो विचारो अनुविचारो उपविचारो चित्तस्स अनुसन्धानता अनुपेक्खनता– अयं तस्मिं समये विचारो होति. 477. कतमा तस्मिं समये पीति होति? या तस्मिं समये पीति पामोज्जं आमोदना पमोदना हासो पहासो वित्ति ओदग्यं अत्तमनता चित्तस्स– अयं तस्मिं समये पीति होति. 478. कतमं तस्मिं समये सुखं होति? यं तस्मिं समये चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना– इदं तस्मिं समये सुखं होति. 479. कतमा तस्मिं समये चित्तस्सेकग्गता होति? या तस्मिं समये चित्तस्स ठिति– अयं तस्मिं समये चित्तस्सेकग्गता होति. 480. कतमं तस्मिं समये मनिन्द्रियं होति? यं तस्मिं समये चित्तं मनो मानसं हदयं पण्डरं मनो मनायतनं मनिन्द्रियं विञ्ञाणं विञ्ञाणक्खन्धो तज्जामनोविञ्ञाणधातु– इदं तस्मिं समये मनिन्द्रियं होति. 481. कतमं तस्मिं समये सोमनस्सिन्द्रियं होति? यं तस्मिं समये चेतसिकं सातं चेतसिकं सुखं चेतोसम्फस्सजं सातं सुखं वेदयितं चेतोसम्फस्सजा साता सुखा वेदना– इदं तस्मिं समये सोमनस्सिन्द्रियं होति. 482. कतमं तस्मिं समये जीवितिन्द्रियं होति? यो तेसं अरूपीनं धम्मानं आयु ठिति यपना यापना इरियना वत्तना पालना जीवितं जीवितिन्द्रियं– इदं तस्मिं समये जीवितिन्द्रियं होति; ये वा पन तस्मिं समये अञ्ञेपि अत्थि पटिच्चसमुप्पन्ना अरूपिनो धम्मा– इमे धम्मा अब्याकता. तस्मिं खो पन समये चत्तारो खन्धा होन्ति, द्वायतनानि होन्ति, द्वे धातुयो होन्ति, तयो आहारा होन्ति, तीणिन्द्रियानि होन्ति, एको फस्सो होति…पे… एका मनोविञ्ञाणधातु होति, एकं धम्मायतनं होति, एका धम्मधातु होति; ये वा पन तस्मिं समये अञ्ञेपि अत्थि पटिच्चसमुप्पन्ना अरूपिनो धम्मा– इमे धम्मा अब्याकता…पे…. 483. कतमो तस्मिं समये सङ्खारक्खन्धो होति? फस्सो चेतना वितक्को विचारो पीति चित्तस्सेकग्गता जीवितिन्द्रियं; ये वा पन तस्मिं समये अञ्ञेपि अत्थि पटिच्चसमुप्पन्ना अरूपिनो धम्मा ठपेत्वा वेदनाक्खन्धं ठपेत्वा सञ्ञाक्खन्धं ठपेत्वा विञ्ञाणक्खन्धं– अयं तस्मिं समये सङ्खारक्खन्धो होति…पे… इमे धम्मा अब्याकता.
कुसलविपाका मनोविञ्ञाणधातु सोमनस्ससहगता.