सुञ्ञतमूलकपटिपदा
345. कतमे धम्मा कुसला? यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि
पे
पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं सुञ्ञतं, तस्मिं समये फस्सो होति
pe
avikkhepo hoti
pe
इमे धम्मा कुसला. 346. कतमे धम्मा कुसला? यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि
पे
पठमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं खिप्पाभिञ्ञं सुञ्ञतं, तस्मिं समये फस्सो होति
pe
avikkhepo hoti
pe
इमे धम्मा कुसला. 347. कतमे धम्मा कुसला? यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि
पे
पठमं झानं उपसम्पज्ज विहरति सुखपटिपदं दन्धाभिञ्ञं सुञ्ञतं, तस्मिं समये फस्सो होति
pe
avikkhepo hoti
pe
इमे धम्मा कुसला. 348. कतमे धम्मा कुसला? यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया विविच्चेव कामेहि
पे
पठमं झानं उपसम्पज्ज विहरति सुखपटिपदं खिप्पाभिञ्ञं सुञ्ञतं, तस्मिं समये फस्सो होति
pe
avikkhepo hoti
pe
इमे धम्मा कुसला. 349. कतमे धम्मा कुसला? यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं दिट्ठिगतानं पहानाय पठमाय भूमिया पत्तिया वितक्कविचारानं वूपसमा
पे
दुतियं झानं
पे
ततियं झानं
पे
चतुत्थं झानं
पे
पठमं झानं
पे
पञ्चमं झानं उपसम्पज्ज विहरति दुक्खपटिपदं दन्धाभिञ्ञं सुञ्ञतं
पे
दुक्खपटिपदं खिप्पाभिञ्ञं सुञ्ञतं
पे
सुखपटिपदं दन्धाभिञ्ञं सुञ्ञतं
पे
सुखपटिपदं खिप्पाभिञ्ञं सुञ्ञतं, तस्मिं समये फस्सो होति
pe
avikkhepo hoti
pe
इमे धम्मा कुसला.
सुञ्ञतमूलकपटिपदा.