दुक-अत्थुद्धारो
हेतुगोच्छकं
1441. कतमे धम्मा हेतू? तयो कुसलहेतू, तयो अकुसलहेतू, तयो अब्याकतहेतू. अलोभो कुसलहेतु, अदोसो कुसलहेतु, चतूसु भूमीसु कुसलेसु उप्पज्जन्ति. अमोहो कुसलहेतु, कामावचरकुसलतो चत्तारो ञाणविप्पयुत्ते चित्तुप्पादे ठपेत्वा, चतूसु भूमीसु कुसलेसु उप्पज्जति. लोभो अट्ठसु लोभसहगतेसु चित्तुप्पादेसु उप्पज्जति. दोसो द्वीसु दोमनस्ससहगतेसु चित्तुप्पादेसु उप्पज्जति. मोहो सब्बाकुसलेसु उप्पज्जति. अलोभो विपाकहेतु अदोसो विपाकहेतु, कामावचरस्स विपाकतो अहेतुके चित्तुप्पादे ठपेत्वा, चतूसु भूमीसु विपाकेसु उप्पज्जन्ति. अमोहो विपाकहेतु, कामावचरस्स विपाकतो अहेतुके चित्तुप्पादे ठपेत्वा, चत्तारो ञाणविप्पयुत्ते चित्तुप्पादे ठपेत्वा, चतूसु भूमीसु विपाकेसु उप्पज्जति. अलोभो किरियहेतु अदोसो किरियहेतु, कामावचरकिरियतो अहेतुके चित्तुप्पादे ठपेत्वा, तीसु भूमीसु किरियेसु उप्पज्जन्ति अमोहो किरियहेतु, कामावचरकिरियतो अहेतुके चित्तुप्पादे ठपेत्वा, चत्तारो ञाणविप्पयुत्ते चित्तुप्पादे ठपेत्वा, तीसु भूमीसु किरियेसु उप्पज्जति इमे धम्मा हेतू. 1442. कतमे धम्मा न हेतू? Żhapetv± हेतू, चतूसु भूमीसु कुसलं, अकुसलं, चतूसु भूमीसु विपाको, तीसु भूमीसु किरियाब्याकतं, रूपञ्च, निब्बानञ्च इमे धम्मा न हेतू. 1443. कतमे धम्मा सहेतुका? विचिकिच्छासहगतं उद्धच्चसहगतं मोहं ठपेत्वा अवसेसं अकुसलं, चतूसु भूमीसु कुसलं, कामावचरस्स विपाकतो अहेतुके चित्तुप्पादे ठपेत्वा चतूसु भूमीसु विपाको, कामावचरकिरियतो अहेतुके चित्तुप्पादे ठपेत्वा तीसु भूमीसु किरियाब्याकतं इमे धम्मा सहेतुका. 1444. कतमे धम्मा अहेतुका? विचिकिच्छासहगतो मोहो, उद्धच्चसहगतो मोहो, द्वेपञ्चविञ्ञाणानि, तिस्सो च मनोधातुयो, पञ्च च अहेतुकमनोविञ्ञाणधातुयो, रूपञ्च, निब्बानञ्च इमे धम्मा अहेतुका. 1445. कतमे धम्मा हेतुसम्पयुत्ता? विचिकिच्छासहगतं उद्धच्चसहगतं मोहं ठपेत्वा अवसेसं अकुसलं, चतूसु भूमीसु कुसलं, कामावचरस्स विपाकतो अहेतुके चित्तुप्पादे ठपेत्वा चतूसु भूमीसु विपाको, कामावचरकिरियतो अहेतुके चित्तुप्पादे ठपेत्वा तीसु भूमीसु किरियाब्याकतं इमे धम्मा हेतुसम्पयुत्ता. 1446. कतमे धम्मा हेतुविप्पयुत्ता? विचिकिच्छासहगतो मोहो, उद्धच्चसहगतो मोहो, द्वेपञ्चविञ्ञाणानि तिस्सो च मनोधातुयो पञ्च च अहेतुकमनोविञ्ञाणधातुयो, रूपञ्च, निब्बानञ्च इमे धम्मा हेतुविप्पयुत्ता. 1447. कतमे धम्मा हेतू चेव सहेतुका च? यत्थ द्वे तयो हेतू एकतो उप्पज्जन्ति इमे धम्मा हेतू चेव सहेतुका च. 1448. कतमे धम्मा सहेतुका चेव न च हेतू? चतूसु भूमीसु कुसलं, अकुसलं, कामावचरस्स विपाकतो अहेतुके चित्तुप्पादे ठपेत्वा चतूसु भूमीसु विपाको, कामावचरकिरियतो अहेतुके चित्तुप्पादे ठपेत्वा तीसु भूमीसु किरियाब्याकतं, एत्थुप्पन्ने हेतू ठपेत्वा इमे धम्मा सहेतुका चेव न च हेतू. अहेतुका धम्मा न वत्तब्बा हेतू चेव सहेतुका चातिपि, सहेतुका चेव न च हेतूतिपि. 1449. कतमे धम्मा हेतू चेव हेतुसम्पयुत्ता च? यत्थ द्वे तयो हेतू एकतो उप्पज्जन्ति इमे धम्मा हेतू चेव हेतुसम्पयुत्ता च. 1450. कतमे धम्मा हेतुसम्पयुत्ता चेव न च हेतू? चतूसु भूमीसु कुसलं, अकुसलं, कामावचरस्स विपाकतो अहेतुके चित्तुप्पादे ठपेत्वा चतूसु भूमीसु विपाको, कामावचरकिरियतो अहेतुके चित्तुप्पादे ठपेत्वा तीसु भूमीसु किरियाब्याकतं, एत्थुप्पन्ने हेतू ठपेत्वा इमे धम्मा हेतुसम्पयुत्ता चेव न च हेतू. हेतुविप्पयुत्ता धम्मा न वत्तब्बा हेतू चेव हेतुसम्पयुत्ता चातिपि, हेतुसम्पयुत्ता चेव न च हेतूतिपि. 1451. कतमे धम्मा न हेतू सहेतुका? चतूसु भूमीसु कुसलं, अकुसलं, कामावचरस्स विपाकतो अहेतुके चित्तुप्पादे ठपेत्वा चतूसु भूमीसु विपाको, कामावचरकिरियतो अहेतुके चित्तुप्पादे ठपेत्वा तीसु भूमीसु किरियाब्याकतं, एत्थुप्पन्ने हेतू ठपेत्वा इमे धम्मा न हेतू सहेतुका. 1452. कतमे धम्मा न हेतू अहेतुका? द्वेपञ्चविञ्ञाणानि, तिस्सो च मनोधातुयो, पञ्च च अहेतुकमनोविञ्ञाणधातुयो, रूपञ्च, निब्बानञ्च इमे धम्मा न हेतू अहेतुका हेतू धम्मा न वत्तब्बा न हेतू सहेतुकातिपि, न हेतू अहेतुकातिपि.