ततियचित्तं

147-148. ततिये ञाणेन विप्पयुत्तन्ति ञाणविप्पयुत्तं. इदम्पि हि आरम्मणे हट्ठपहट्ठं होति परिच्छिन्दकञाणं पनेत्थ न होति. तस्मा इदं दहरकुमारकानं भिक्खुं दिस्वा ‘अयं थेरो मय्हन्’ति वन्दनकाले, तेनेव नयेन चेतियवन्दनधम्मसवनकालादीसु च उप्पज्जतीति वेदितब्बं. पाळियं पनेत्थ सत्तसु ठानेसु पञ्ञा परिहायति. सेसं पाकतिकमेवाति.

ततियचित्तं.

चतुत्थचित्तं

149. चतुत्थचित्तेपि एसेव नयो. इदं पन ससङ्खारेनाति वचनतो यदा मातापितरो दहरकुमारके सीसे गहेत्वा चेतियादीनि वन्दापेन्ति ते च अनत्थिका समानापि हट्ठपहट्ठाव वन्दन्ति. एवरूपे काले लब्भतीति वेदितब्बं.

चतुत्थचित्तं.