नवकादिनिद्देसवण्णना
975. नवके पन इन्द्रियरूपस्स नाम अत्थिताय नयो दिन्नो. तस्सेव सप्पटिघ-अप्पटिघताय दसके नयो दिन्नो. एकादसके अड्ढेकादस आयतनानि विभत्तानि. तेसं निद्देसवारा हेट्ठा वुत्तनयेन वित्थारतो वेदितब्बा. सेसं सब्बत्थ उत्तानत्थमेव.
पकिण्णककथा
इमेसु पन रूपेसु असम्मोहत्थं समोधानं समुट्ठानं परिनिप्फन्नञ्च सङ्खतन्ति इदं ‘पकिण्णकं’ वेदितब्बं. तत्थ ‘समोधानन्’ति सब्बमेव हिदं रूपं समोधानतो चक्खायतनं…पे… कबळीकारो आहारो, फोट्ठब्बायतनं आपोधातूति पञ्चवीसतिसङ्ख्यं होति. तं वत्थुरूपेन सद्धिं छब्बीसतिसङ्ख्यं वेदितब्बं. इतो अञ्ञं रूपं नाम नत्थि. केचि पन ‘मिद्धरूपं नाम अत्थी’ति वदन्ति. ते “अद्धा मुनीसि सम्बुद्धो, नत्थि नीवरणा तवा”ति-आदीनि (सु. नि. 546) वत्वा मिद्धरूपं नाम नत्थीति पटिसेधेतब्बा. अपरे बलरूपेन सद्धिं सत्तवीसति, सम्भवरूपेन सद्धिं अट्ठवीसति, जातिरूपेन सद्धिं एकूनतिंसति, रोगरूपेन सद्धिं समतिंसति रूपानीति वदन्ति. तेपि तेसं विसुं अभावं दस्सेत्वा पटिक्खिपितब्बा. वायोधातुया हि गहिताय बलरूपं गहितमेव, अञ्ञं बलरूपं नाम नत्थि. आपोधातुया सम्भवरूपं, उपचयसन्ततीहि जातिरूपं, जरता-अनिच्चताहि गहिताहि रोगरूपं गहितमेव. अञ्ञं रोगरूपं नाम नत्थि. योपि कण्णरोगादि आबाधो सो विसमपच्चयसमुट्ठितधातुमत्तमेव. न अञ्ञो तत्थ रोगो नाम अत्थीति समोधानतो छब्बीसतिमेव रूपानि. ‘समुट्ठानन्’ति कति रूपानि कतिसमुट्ठानानि? दस एकसमुट्ठानानि, एकं द्विसमुट्ठानं, तीणि तिसमुट्ठानानि, नव चतुसमुट्ठानानि, द्वे न केनचि समुट्ठहन्ति. तत्थ चक्खुपसादो…पे… जीवितिन्द्रियन्ति इमानि अट्ठ एकन्तं कम्मतोव समुट्ठहन्ति. कायविञ्ञत्तिवचीविञ्ञत्तिद्वयं एकन्तेन चित्ततो समुट्ठातीति दस ‘एकसमुट्ठानानि’ नाम. सद्दो उतुतो च चित्ततो च समुट्ठातीति एको ‘द्विसमुट्ठानो’ नाम. तत्थ अविञ्ञाणकसद्दो उतुतो समुट्ठाति, सविञ्ञाणकसद्दो चित्ततो. लहुतादित्तयं पन उतुचित्ताहारेहि समुट्ठातीति तीणि ‘तिसमुट्ठानानि’ नाम. अवसेसानि नव रूपानि तेहि कम्मेन चाति चतूहि समुट्ठहन्तीति नव ‘चतुसमुट्ठानानि’ नाम. जरता अनिच्चता पन एतेसु एकतोपि न समुट्ठहन्तीति द्वे ‘न केनचि समुट्ठहन्ति’ नाम. कस्मा? अजायनतो. न हि एतानि जायन्ति. कस्मा? जातस्स पाकभेदत्ता. उप्पन्नञ्हि रूपं जीरति भिज्जतीति अवस्सं पनेतं सम्पटिच्छितब्बं. न हि उप्पन्नं रूपं अरूपं वा अक्खयं नाम दिस्सति. याव पन न भिज्जति तावस्स परिपाकोति सिद्धमेतं. ‘जातस्स पाकभेदत्ता’ति यदि च तानि जायेय्युं तेसम्पि पाकभेदा भवेय्युं. न च पाको पच्चति, भेदो वा भिज्जतीति जातस्स पाकभेदत्ता नेतं द्वयं जायति. तत्थ सिया– यथा ‘कम्मस्स कतत्ता’ति आदिनिद्देसेसु ‘रूपस्स उपचयो रूपस्स सन्तती’ति वचनेन ‘जाति’ जायतीति सम्पटिच्छितं होति, एवं ‘पाको’पि पच्चतु ‘भेदो’पि भिज्जतूति. “न तत्थ ‘जाति जायती’ति सम्पटिच्छितं. ये पन धम्मा कम्मादीहि निब्बत्तन्ति तेसं अभिनिब्बत्तिभावतो जातिया तप्पच्चयभाववोहारो अनुमतो. न पन परमत्थतो जाति जायति. जायमानस्स हि अभिनिब्बत्तिमत्तं जाती”ति. तत्थ सिया– ‘यथेव जाति येसं धम्मानं अभिनिब्बत्ति तप्पच्चयभाववोहारं अभिनिब्बत्तिवोहारञ्च लभति, तथा पाकभेदापि येसं धम्मानं पाकभेदा तप्पच्चयभाववोहारं अभिनिब्बत्तिवोहारञ्च लभन्तु. एवं इदम्पि द्वयं कम्मादिसमुट्ठानमेवाति वत्तब्बं भविस्सती’ति. ‘न पाकभेदा तं वोहारं लभन्ति. कस्मा? जनकपच्चयानुभावक्खणे अभावतो. जनकपच्चयानञ्हि उप्पादेतब्बधम्मस्स उप्पादक्खणेयेव आनुभावो, न ततो उत्तरि. तेहि अभिनिब्बत्तितधम्मक्खणस्मिञ्च जाति पञ्ञायमाना तप्पच्चयभाववोहारं अभिनिब्बत्तिवोहारञ्च लभति, तस्मिं खणे सब्भावतो; न इतरद्वयं, तस्मिं खणे अभावतोति नेवेतं जायती’ति वत्तब्बं. “जरामरणं, भिक्खवे, अनिच्चं सङ्खतं पटिच्चसमुप्पन्नन्”ति (सं. नि. 2.20) आगतत्ता इदम्पि द्वयं जायतीति चे– ‘न, परियायदेसितत्ता. तत्थ हि पटिच्चसमुप्पन्नानं धम्मानं जरामरणत्ता परियायेन तं पटिच्चसमुप्पन्नन्’ति वुत्तं. ‘यदि एवं, तयम्पेतं अजातत्ता ससविसाणं विय नत्थि; निब्बानं विय वा निच्चन्’ति चे– न, निस्सयपटिबद्धवुत्तितो; पथवी-आदीनञ्हि निस्सयानं भावे जाति-आदित्तयं पञ्ञायति, तस्मा न नत्थि. तेसञ्च अभावे न पञ्ञायति, तस्मा न निच्चं. एतम्पि च अभिनिवेसं पटिसेधेतुं एव इदं वुत्तं– “जरामरणं, भिक्खवे, अनिच्चं सङ्खतं पटिच्चसमुप्पन्नन्”ति (सं. नि. 2.20). एवमादीहि नयेहि तानि द्वे रूपानि न केहिचि समुट्ठहन्तीति वेदितब्बं. अपिच ‘समुट्ठानन्’ति एत्थ अयमञ्ञोपि अत्थो. तस्सायं मातिका– ‘कम्मजं कम्मपच्चयं कम्मपच्चय-उतुसमुट्ठानं, आहारसमुट्ठानं आहारपच्चयं आहारपच्चय-उतुसमुट्ठानं, उतुसमुट्ठानं उतुपच्चयं उतुपच्चय-उतुसमुट्ठानं, चित्तसमुट्ठानं चित्तपच्चयं चित्तपच्चय-उतुसमुट्ठानन्’ति. तत्थ चक्खुपसादादि अट्ठविधं रूपं सद्धिं हदयवत्थुना ‘कम्मजं’ नाम. केसमस्सु हत्थिदन्ता अस्सवाला चमरवालाति एवमादि ‘कम्मपच्चयं’ नाम. चक्करतनं देवतानं उय्यानविमानादीनीति एवमादि ‘कम्मपच्चय-उतुसमुट्ठानं’ नाम. आहारतो समुट्ठितं सुद्धट्ठकं ‘आहारसमुट्ठानं’ नाम. कबळीकारो आहारो द्विन्नम्पि रूपसन्ततीनं पच्चयो होति आहारसमुट्ठानस्स च उपादिन्नस्स च. आहारसमुट्ठानस्स जनको हुत्वा पच्चयो होति, कम्मजस्स अनुपालको हुत्वाति इदं आहारानुपालितं कम्मजरूपं ‘आहारपच्चयं’ नाम. विसभागाहारं सेवित्वा आतपे गच्छन्तस्स तिलककाळकुट्ठादीनि उप्पज्जन्ति, इदं ‘आहारपच्चय-उतुसमुट्ठानं’ नाम. उतुतो समुट्ठितं सुद्धट्ठकं ‘उतुसमुट्ठानं’ नाम. तस्मिं उतु अञ्ञं अट्ठकं समुट्ठापेति, इदं ‘उतुपच्चयं’ नाम. तस्मिम्पि उतु अञ्ञं अट्ठकं समुट्ठापेति, इदं ‘उतुपच्चय-उतुसमुट्ठानं’ नाम. एवं तिस्सोयेव सन्ततियो घट्टेतुं सक्कोति. न ततो परं. इममत्थं अनुपादिन्नकेनापि दीपेतुं वट्टति. उतुसमुट्ठानो नाम वलाहको. उतुपच्चया नाम वुट्ठिधारा. देवे पन वुट्ठे बीजानि विरूहन्ति, पथवी गन्धं मुञ्चति, पब्बता नीला खायन्ति, समुद्दो वड्ढति, एतं उतुपच्चय-उतुसमुट्ठानं नाम. चित्ततो समुट्ठितं सुद्धट्ठकं ‘चित्तसमुट्ठानं’ नाम. “पच्छाजाता चित्तचेतसिका धम्मा पुरेजातस्स इमस्स कायस्स पच्छाजातपच्चयेन पच्चयो”ति (पट्ठा. 1.1.11) इदं ‘चित्तपच्चयं’ नाम. आकासे अन्तलिक्खे हत्थिम्पि दस्सेति, अस्सम्पि दस्सेति, रथम्पि दस्सेति विविधम्पि सेनाब्यूहं दस्सेतिती (पटि. म. 3.18) इदं ‘चित्तपच्चय-उतुसमुट्ठानं’ नाम. ‘परिनिप्फन्नन्’ति पन्नरस रूपानि परिनिप्फन्नानि नाम, दस अपरिनिप्फन्नानि नाम. ‘यदि अपरिनिप्फन्ना, असङ्खता नाम भवेय्युं’. “तेसंयेव पन रूपानं कायविकारो ‘कायविञ्ञत्ति’ नाम, वचीविकारो ‘वचीविञ्ञत्ति’ नाम, छिद्दं विवरं ‘आकासधातु’ नाम, लहुभावो ‘लहुता’ नाम, मुदुभावो ‘मुदुता’ नाम, कम्मञ्ञभावो ‘कम्मञ्ञता’ नाम, निब्बत्ति ‘उपचयो’ नाम, पवत्ति ‘सन्तति’ नाम, जीरणाकारो ‘जरता’ नाम, हुत्वा अभावाकारो ‘अनिच्चता’ नामाति. सब्बं परिनिप्फन्नं सङ्खतमेव होती”ति.
अट्ठसालिनिया धम्मसङ्गह-अट्ठकथाय
रूपकण्डवण्णना निट्ठिता.