नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.

अभिधम्मपिटके

अट्ठसालिनी नाम

धम्मसङ्गणी-अट्ठकथा

गन्थारम्भकथा

करुणा विय सत्तेसु, पञ्ञा यस्स महेसिनो;
ञेय्यधम्मेसु सब्बेसु, पवत्तित्थ यथारुचि.
दयाय ताय सत्तेसु, समुस्साहितमानसो;
पाटिहीरावसानम्हि, वसन्तो तिदसालये.
पारिच्छत्तकमूलम्हि, पण्डुकम्बलनामके;
सिलासने सन्निसिन्नो, आदिच्चोव युगन्धरे.
चक्कवाळसहस्सेहि, दसहागम्म सब्बसो;
सन्निसिन्नेन देवानं, गणेन परिवारितो.
मातरं पमुखं कत्वा, तस्सा पञ्ञाय तेजसा;
अभिधम्मकथामग्गं, देवानं सम्पवत्तयि.
तस्स पादे नमस्सित्वा, सम्बुद्धस्स सिरीमतो;
सद्धम्मञ्चस्स पूजेत्वा, कत्वा सङ्घस्स चञ्जलिं.
निपच्चकारस्सेतस्स, कतस्स रतनत्तये;
आनुभावेन सोसेत्वा, अन्तराये असेसतो.
विसुद्धाचारसीलेन, निपुणामलबुद्धिना;
भिक्खुना बुद्धघोसेन, सक्कच्चं अभियाचितो.
यं देवदेवो देवानं, देसेत्वा नयतो पुन;
थेरस्स सारिपुत्तस्स, समाचिक्खि विनायको.
अनोतत्तदहे कत्वा, उपट्ठानं महेसिनो;
यञ्च सुत्वान सो थेरो, आहरित्वा महीतलं.
भिक्खूनं पयिरुदाहासि, इति भिक्खूहि धारितो;
सङ्गीतिकाले सङ्गीतो, वेदेहमुनिना पुन.
तस्स गम्भीरञाणेहि, ओगाळ्हस्स अभिण्हसो;
नानानयविचित्तस्स, अभिधम्मस्स आदितो.
या महाकस्सपादीहि, वसीहिट्ठकथा पुरा;
सङ्गीता अनुसङ्गीता, पच्छापि च इसीहि या.
आभता पन थेरेन, महिन्देनेतमुत्तमं;
या दीपं दीपवासीनं, भासाय अभिसङ्खता.
अपनेत्वा ततो भासं, तम्बपण्णिनिवासिनं;
आरोपयित्वा निद्दोसं, भासं तन्तिनयानुगं.
निकायन्तरलद्धीहि, असम्मिस्सं अनाकुलं;
महाविहारवासीनं, दीपयन्तो विनिच्छयं.
अत्थं पकासयिस्सामि, आगमट्ठकथासुपि;
गहेतब्बं गहेत्वान, तोसयन्तो विचक्खणे.
कम्मट्ठानानि सब्बानि, चरियाभिञ्ञा विपस्सना;
विसुद्धिमग्गे पनिदं, यस्मा सब्बं पकासितं.
तस्मा तं अग्गहेत्वान, सकलायपि तन्तिया;
पदानुक्कमतो एव, करिस्सामत्थवण्णनं.
इति मे भासमानस्स, अभिधम्मकथं इमं;
अविक्खित्ता निसामेथ, दुल्लभा हि अयं कथाति.