2. फुसतिसुत्तवण्णना

22. दुतिये नाफुसन्तं फुसतीति कम्मं अफुसन्तं विपाको न फुसति, कम्ममेव वा अफुसन्तं कम्मं न फुसति. कम्मञ्हि नाकरोतो करियति. फुसन्तञ्च ततो फुसेति कम्मं फुसन्तं विपाको फुसति, कम्ममेव वा फुसति. कम्मञ्हि करोतो करियति. तस्मा फुसन्तं फुसति, अप्पदुट्ठपदोसिनन्ति यस्मा न अफुसन्तं फुसति, फुसन्तञ्च फुसति, अयं कम्मविपाकानं धम्मता, तस्मा यो “अप्पदुट्ठस्स नरस्स दुस्सति, सुद्धस्स पोसस्स अनङ्गणस्सा”ति एवं वुत्तो अप्पदुट्ठपदोसी पुग्गलो, तं पुग्गलं कम्मं फुसन्तमेव कम्मं फुसति, विपाको वा फुसति. सो हि परस्स उपघातं कातुं सक्कोति वा मा वा, अत्ता पनानेन चतूसु अपायेसु ठपितो नाम होति. तेनाह भगवा– “तमेव बालं पच्चेति पापं, सुखुमो रजो पटिवातंव खित्तो”ति. दुतियं.